This page has not been fully proofread.

सप्रस्फोटम्.
 

 
हल्लन्ति हस्तिष्टष्ठेषु सेनान्यः कोटिशः पुरः ॥

हेर्यन्ति हरयोऽसंख्या यस्य नागाश्च निर्गमे ॥ १६७ ॥

एकोपि विसृजत्याजीजौ बाणवृष्टिमरातिषु ॥

यस्योपरि विसृज्यन्ते पुष्पवृष्टिं च खेचराः ॥ १६८ ॥

क्षमते यो दरिद्राणां लक्षमप्यागसां प्रभुः ॥

न क्षाम्यति क्षितीशानामपराधकणानपि ॥ १६९ ॥

तितिक्षते क्षमी यस्तु सापराधेषु साधुषु ॥
 

तेर्जयन्ति यमश्रान्तं बन्दिवृन्देरिता गिरः ॥ १७० ॥

यस्य योगनिषक्तस्य भोगतृष्णा श्लथायते ॥

श्ल
थते दीर्घसंसारग्रन्थिमात्मविनिश्चयात् ॥ १७१ ॥

विश्राणयति यः श्रीमान् शिष्टेभ्यो विपुलं वसु ॥

विश्रणन्ति च ते यस्मै सत्यवाचः शुभाशिषः ॥ १७२ ॥

व्यायामदृढदेहोहापि मन्दते यो न सुन्दरः ॥
 

 
मन्दायते क्वचित् कार्ये परार्थे न च कर्हिचित् ॥ १७३ ॥

अपमृत्युं परित्यज्य सुखं प्रॉराणिति यत्प्रजा ॥
 

 
न प्राण्यते परं तस्य प्रतिकूलं करोति यः ॥ १७४ ॥

योऽवलम्पति पूर्वेषां राज्ञां कीर्तिं यदानने ॥
 
२७
 

 
१ हल्ल् (अ) कासने (१-प.) ।
र्यू हर्य् (अ.) गतिकान्त्योः (१-प.) ।

३ सृज् (अ) विसर्गे (६-प.) ।
सृज् (अ.)
 
" (
 
(४
-आ.) ।
 


 
क्षम् (ऊष्) सहने (१ -आ. ) ।
६ क्षम् (ऊ) " (४-प.)
शमामष्टाना ( २५१९) मिति दीर्घः । ७ तिज् ( अ ) क्षमायाम् (१-आ.)
स्वार्थे सन्नन्तस्य रूपम् । ८ तिज् ( अ ) निशाने (१०–उ. ) ।

श्लथ (०) नामधातुरयम् (उ.) लोहितादी (२६६८) ति क्यषूष् । वा क्यष
(२६६९) इति पदविकल्पः ।
१० श्लथ् (अ) शैथिल्ये (१-आ. ) ।

११ श्रण (अ) दाने (१०-उ. ) ।
१२ श्रण (अ, म् ) " (१-प.)

१३ मद् (इ) [ मन्द् ] स्तुतिमोदमदस्वमकान्तिगतिषु (१ -आ.)
१४
मन्द - (नामधातुः-आ.) ।
१५ अन् (अ) माप्राणने (२-प. ) गन्नणत्वम् ।

१६ अण् (अ) " (४-आ.) । १९
१७
लुप् (ल) छेदने (
 
INSTITUT
 
POONA
 
॥ तेजस्विनावधीतमस्तु ॥
 
97
 
FOUNDED
 
1936
 
Bhandarkar Oriental
Research Institute
 
६-उ. ) ।