This page has not been fully proofread.

सप्रस्फोटम्.
 
हल्लन्ति हस्तिष्टष्ठेषु सेनान्यः कोटिशः पुरः ॥
हेर्यन्ति हरयोऽसंख्या यस्य नागाश्च निर्गमे ॥ १६७ ॥
एकोपि विसृजयाजी बाणवृष्टिमरातिषु ॥
यस्योपरि विसृज्यन्ते पुष्पवृष्टिं च खेचराः ॥ १६८ ॥
क्षमते यो दरिद्राणां लक्षमप्यागसां प्रभुः ॥
न क्षाम्यति क्षितीशानामपराधकणानपि ॥ १६९ ॥
तितिक्षते क्षमी यस्तु सापराधेषु साधुषु ॥
 
तेर्जयन्ति यमश्रान्तं बन्दिवृन्दरिता गिरः ॥ १७० ॥
यस्य योगनिषक्तस्य भोगतृष्णा श्लथायते ॥
थते दीर्घसंसारग्रन्थिमात्मविनिश्चयात् ॥ १७१ ॥
विश्राणयति यः श्रीमान् शिष्टेभ्यो विपुलं वसु ॥
विश्रणन्ति च ते यस्मै सत्यवाचः शुभाशिषः ॥ १७२ ॥
व्यायामहढदेहोपि मन्दते यो न सुन्दरः ॥
 
मन्दायते क्वचित् कार्ये परार्थे न च कर्हिचित् ॥ १७३ ॥
अपमृत्युं परित्यज्य सुखं प्रॉणिति यत्प्रजा ॥
 
न प्राण्यते परं तस्य प्रतिकूलं करोति यः ॥ १७४ ॥
योऽवलम्पति पूर्वेषां राज्ञां कीर्तिं यदानने ॥
 
२७
 
१ हल्ल् (अ) कासने (१-प.) । २ र्यू (अ.) गतिकान्त्योः (१-प.) ।
३ सृज् (अ) विसर्गे (६-प.) । सृज् (अ.)
 

 
(४-आ.) ।
 

 
क्षम् (ऊष्) सहने (१ -आ. ) । ६ क्षम् (ऊ) (४-प.)
शमामष्टाना ( २५१९) मिति दीर्घः । ७ तिज् ( अ ) क्षमायाम् (१-आ.)
स्वार्थे सन्नन्तस्य रूपम् । ८ तिज् ( अ ) निशाने (१०–उ. ) । ९
श्लथ (०) नामधातुरयम् (उ.) लोहितादी (२६६८) ति क्यषू । वा क्यष
(२६६९) इति पदविकल्पः । १० श्लथ् (अ) शैथिल्ये (१-आ. ) ।
११ श्रण (अ) दाने (१०-उ. ) । १२ श्रण (अ, म् ) " (१-प.)
१३ मद् (इ) [ मन्द् ] स्तुतिमोदमदस्वमकान्तिगतिषु (१ -आ.) १४
मन्द - (नामधातुः-आ.) । १५ अन् (अ) माणने (२-प. ) गन्नम् ।
१६ अण् (अ) " (४-आ.) । १९ लुप् (ल) छेदने (
 
INSTITUT
 
POONA
 
॥ तेजस्विनावधीतमस्तु ॥
 
97
 
FOUNDED
 
1936
 
Bhandarkar Oriental
Research Institute