This page has not been fully proofread.

२६
 

 
कविरहस्यम्.
 

 
प्रकोपयति तस्मै स यस्तेन सदृशोऽपरः ॥ १५८ ॥

डेते विष्टपास्थाने यद्गुणांश्चारणव्रजाः ॥
 

स्वयं पुलकितो हर्षाद् बिडौना ईडयँसयत्यपि ॥ ११९ ॥

अङ्क
ते पुण्यतीर्थेषु प्रस्तरेष्वतिशक्तिमान् ॥

अङ्ग्यत्यरिसैन्यानि विचित्रैर्युधि सायकैः ॥ १६० ॥

निःशेषयति यः शत्रून् शेषदीर्घभुजद्वयः ॥

निःशेपॅति च दानेन भाण्डागारं दिने दिने ॥ १६१ ॥

सुलभं सस्यमुञ्छन्ति यद्देशे व्रतिनो जनाः ॥

उच्छेन्ति च वराल्लुब्धेनार्थेन परिपूरिताः ॥ १६२ ॥

परमुद्रावासयन्त्येके ये भिक्षाव्रतचारिणः ॥
 

न दीनदुःखितास्ते स्युर्ये वसन्त्यस्य मण्डले ॥ १६३ ॥

न काङ्क्षत्यनृतं कश्चिन्न वाञ्छति परस्त्रियम् ॥

सर्वोपि धार्मिकस्तत्र तस्य राष्ट्रे स्थितो जनः ॥ १६४ ॥

उद्घाँघाटते न कस्यापि कर्म धर्मपरायणः ॥

उद्धाघाटयति गोष्ठीषु सर्वेषामेव यो गुणान् ॥ १६५ ॥
 

 
स्तेपन्ते यस्य वक्रेन्दोर्लावण्यामृतबिन्दवः

यं वीक्ष्य तेपते " स्त्रीणां वपुः स्मरशराहतम् ॥ १६६ ॥
 
१७
 

 

 
कुप् (अ) उक्तार्थ: " (१०-उ.) ।
२ ईड् (अ) स्तुती
तौ ( २ - आ. ) आत्मनेपदे (२२५८) ष्विति अन्तस्य अत् ।
३ ईड् ( अ )
 
27
 
"
 
( १० - उ. ) ।
 

४ अक् (इ) [
अङ्क ( ० ) पदे] लक्षणे (१-आ. )
५ अङ्क ( ० ) पदे लक्षणे
च ( १०-उ. ) ।

६ शिष् ( अ ) असर्वोप
योगे (१०-उ. ) ।
७ शिष् (अ)
 
४ अक् (इ) [ अङ्क ] लक्षणे (१-आ. )
६ शिष् ( अ ) असर्वोप-
27
 
( १०-प.) " णिजभावः ।

८ उच्छ् (इ) [ उञ्च्छ् ] उञ्च्छे (१-प.) ।
९ उच्छु (ई) विवासे
( ६- प. ) ।
( ६- प. ) ।
१० वास (०) उपसेवायाम् (१०-उ. ) ।
११ वस्
(अ) निवासे (१-प.)।
१२ काक्ष् ( इ ) [ काङ्क्ष् ] काङ्क्षायाम् (१ प.)
-प.)
१३ वाच्छ् (इ) [वाञ्च्छ्] इच्छायाम् (१-प.) ।
१४ घट् (अ) चेष्टायाम्
(१-आ.) ।
१५ घट् (अ) संघांते (१०-उ.) ।
१६ ष्टेपू (ॠ) [ स्वैतेप् ]
क्षरणे (१-आ.) ।
१७ तेप् (ॠ ) कम्पने (१-आ.) ।
 
1917
 
॥ तजस्विमस्तु ॥
 
Bhandarkar Oriental
Research Institute