This page has not been fully proofread.

२६
 
कविरहस्यम्.
 
प्रकोपयति तस्मै स यस्तेन सदृशोऽपरः ॥ १५८ ॥
ईडेते विष्टपास्थाने यद्गुणांचारणवजाः ॥
 
स्वयं पुलकितो हर्षाद् बिडौना ईडयँसपि ॥ ११९ ॥
अते पुण्यतीर्थेषु प्रस्तरेष्वतिशक्तिमान् ॥
अङ्ग्यत्यरिसैन्यानि विचित्रैर्युधि सायकैः ॥ १६० ॥
निःशेषयति यः शत्रून् शेषदीर्घभुजद्वयः ॥
निःशेपॅति च दानेन भाण्डागारं दिने दिने ॥ १६१ ॥
सुलभं सस्यमुञ्छन्ति यद्देशे व्रतिनो जनाः ॥
उच्छेन्ति च वराल्लुब्धेनार्थेन परिपूरिताः ॥ १६२ ॥
परमुद्रासयन्त्येके ये भिक्षाव्रतचारिणः ॥
 
न दीनदुःखितास्ते स्युर्ये वसन्यस्य मण्डले ॥ १६३ ॥
न कायनृतं कश्चिन्न वाञ्छति परस्त्रियम् ॥
सर्वोपि धार्मिकस्तत्र तस्य राष्ट्रे स्थितो जनः ॥ १६४ ॥
उद्घाँटते न कस्यापि कर्म धर्मपरायणः ॥
उद्धाटयति गोष्ठीषु सर्वेषामेव यो गुणान् ॥ १६५ ॥
 
स्तेपन्ते यस्य वन्दोलवण्यामृतबिन्दवः ॥
यं वीक्ष्य तेपते " स्त्रीणां वपुः स्मरशराहतम् ॥ १६६ ॥
 
१७
 

 
कुप् (अ) उक्तार्थ: " (१०-उ.) । २ ईड् (अ) स्तुती
( २ - आ. ) आत्मनेपदे (२२५८) विति अन्तस्य अत् । ३ ईड् ( अ )
 
27
 
"
 
( १० - उ. ) ।
 
५ अङ्क ( ० ) पदे लक्षणे च ( १०-उ. ) ।
योगे (१०-उ. ) । ७ शिष् (अ)
 
४ अक् (इ) [ अङ्क ] लक्षणे (१-आ. )
६ शिष् ( अ ) असर्वोप-
27
 
( १०-प.) णिजभावः ।
८ उच्छ्र (इ) [ उञ्च्छ् ] उञ्च्छे (१-प.) । ९ उच्छु (ई) विवासे
( ६- प. ) । १० वास (०) उपसेवायाम् (१०-उ. ) । ११ वस्
(अ) निवासे (१-प.)। १२ काक्ष ( इ ) [ काम ] काङ्क्षायाम् (१ प.)
१३ वाच्छ् (इ) [वाञ्च्छ्] इच्छायाम् (१-प.) । १४ घट् (अ) चेष्टायाम्
(१-आ.) । १५ घट् (अ) संघांते (१०-उ.) । १६ ष्टेपू (ॠ) [ स्वैप् ]
क्षरणे (१-आ.) । १७ तेप् (ॠ ) कम्पने (१-आ.) ।
 
1917
 
॥ तजस्विमस्तु ॥
 
Bhandarkar Oriental
Research Institute