This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
नेदते'[^१] न जनं कंचित् स्वामी यः समदर्शनः ॥
न निन्द[^२]ति परीवादं परस्याभिरुषाऽति यः ॥ १५० ॥
पितॄन् पूरय[^३]ति श्राद्धे हव्यैः कव्यैश्च सर्वदा ॥
पू[^४]र्यन्ते पितरस्तं च प्रमादैरुदितोदितैः ॥ १५१ ॥
प्रकाश[^५]ते यथा व्योम्नि चन्द्रः संम्पूर्णमण्डलः ॥
प्रकाश्य[^६]ते तथा भूमौ स प्रजानयनोत्सवः ॥ १५२ ॥
न प्रगल्भायते[^७] मिथ्याकथनैर्यः कदाचन ॥
आजौ प्रगल्भ[^८]ते दोर्भ्यां रिपोर्विघटयन् घटाः ॥ १५३ ॥
यज्ञवाटे द्विजातिभ्यो दातुं तुष्यति[^९] यो धनम् ॥
श्वेतदेवकृतिव्याजाद्यशस्तूषयतीव[^१०] यः ॥ १५४ ॥
विनापराधमारण्यान् न खेट[^११]ति मृगानसौ ॥
खेटयत्य[^१२]रिवीरांश्च पापर्द्धिरसिकान् बहून् ॥ १५५॥
मनुते[^१३] मनुतुल्योसौ प्रजामात्मजवत् प्रभुः ॥
पितृवन्मन्यते"[^१४] तं च मान्यं जनपद: सदा ॥ १५६ ॥
चित्रैश्चित्रय[^१५]ति व्योम स रत्नाभरणांशुभिः ॥
गरीयसा चरित्रेण यस्य चित्रीयते[^१६] जनः ॥ १५७ ॥
न प्रकुष्यप्य[^१७]ति विप्राय कुप्यते स महाप्रभुः ॥
 
[^१] णेद् (ऋ ) [ नेद् ] कुत्सायाम् (१-उ. ) ।
[^] णिद् ( इ ) ( निन्द ) " ( १ - प. ) ।
[^] पूर् (ई) आप्यायने (१०-उ.) ।
[^] पूर् ( ई )" ( ४ - आ. ) ।
[^५] काश् (ऋ ) दीप्ती (१-आ. ) ।
[^] " ( ४ - आ. ) ।
[^] नामधातुरयम् ।
[^] गल्भ् (अ) धार्ष्ट्ये (१-आ.) ।
[^] तुष् (अ) तुष्टौ। (४-प.) ।
[^१०] तूष् (अ) " (१-प.) णिजन्तस्य रूपम् ।
११[^११] खिट् ( अ ) त्रासे (१-प. ) ।
[^१२] खेट् (अ) भक्षणे (१०-उ.) ।
[^१३] मन् (उ) अवबोधने (८-आ )।
[^१४] मन् (अ) ज्ञाने ( ४-आ. ) ।
१५[^१५] चित्र ( ० ) चित्रीकरण (१०-उ.) ।
[^१६] चित्र (ङ्) आश्चर्ये (नामधातु: आ. ) नमोवरी-
( २६७५) ति क्यच ।
[^१७] कुप् (अ) क्रोधे (४-प. ) ।