This page has not been fully proofread.

सप्रस्फोटम्.
 
नेदते' न जनं कंचित् स्वामी यः समदर्शनः ॥
न निन्दति परीवादं परस्याभिरुषाऽति यः ॥ १५० ॥
पितॄन् पूरयति श्राद्धे हव्यैः कव्यैश्च सर्वदा ॥
पूर्यन्ते पितरस्तं च प्रमादैरुदितोदितैः ॥ १५१ ॥
प्रकाशते यथा व्योम्नि चन्द्रः संम्पूर्णमण्डलः ॥
प्रकाश्यते तथा भूमौ स प्रजानयनोत्सवः ॥ १५२ ॥
न प्रगल्भायते मिथ्याकथनैर्यः कदाचन ॥
आजौ प्रगल्भते दोर्भ्यां रिपोर्विघटयन् घटाः ॥ १५३ ॥
यज्ञवाटे द्विजातिभ्यो दातुं तुष्यति यो धनम् ॥
श्वेतदेवकृतिव्याजाद्यशस्तूषयतीव यः ॥ १५४ ॥
विनापराधमारण्यान् न खेटति मृगानसौ ॥
खेटयत्यरिवीरांश्च पापर्द्धिरसिकान् बहून् ॥ १५५॥
मनुते मनुतुल्योसौ प्रजामात्मजवत् प्रभुः ॥
पितृवन्मन्यते" तं च मान्यं जनपद: सदा ॥ १५६ ॥
चित्रैश्चित्रयति व्योम स रत्नाभरणांशुभिः ॥
गरीयसा चरित्रेण यस्य चित्रीयते जनः ॥ १५७ ॥
न प्रकुष्यति विप्राय कुप्यते स महाप्रभुः ॥
 
१ णेद् (ऋ ) [ नेद् ] कुत्सायाम् (१-उ. ) ।
२ णिद् ( इ ) ( निन्द ) " ( १ - प. ) ।
३ पूर् (ई) आप्यायने (१०-उ.) ।
४ पूर् ( ई )" ( ४ - आ. ) ।
५ काश् (ऋ ) दीप्ती (१-आ. ) ।
६ " ( ४ - आ. ) ।
७ नामधातुरयम् ।
८ गल्भ् (अ) धार्ष्ट्ये (१-आ.) ।
९ तुष् (अ) तुष्टौ। (४-प.) ।
१० तूष् (अ) " (१-प.) णिजन्तस्य रूपम् ।
११ खिट् ( अ ) त्रासे (१-प. ) ।
१२ खेट् (अ) भक्षणे (१०-उ.) ।
१३ मन् (उ) अवबोधने (८-आ )।
१४ मन् (अ) ज्ञाने ( ४-आ. ) ।
१५ चित्र ( ० ) चित्रीकरण (१०-उ.) ।
१६ चित्र (ङ्) आश्चर्ये (नामधातु: आ. ) नमोवरी-
( २६७५) ति क्यच ।
१७ कुप् (अ) क्रोधे (४-प. ) ।