This page has not been fully proofread.

सप्रस्फोटम्.
 

 
नेदते' न जनं कंचित् स्वामी यः समदर्शनः ॥

न निन्दति परीवादं परस्याभिरुषाऽति यः ॥ १० ॥

पितॄन् पूरयति श्राद्धे हव्यैः कन्व्यैश्च सर्वदा ॥

पू
र्यन्ते पितरस्तं च प्रमादैरुदितोदितैः ॥ १११ ॥
५१ ॥
प्रकाशते यथा व्योम्नि चन्द्रः संम्पूर्णमण्डलः ॥

प्रकायँश्यते तथा भूमौ स प्रजानयनोत्सवः ॥ १२ ॥

न प्रगल्भायते मिथ्याकथनैर्यः कदाचन ॥
 

आजौ प्रगल्भते दोभ्यों रिपोर्विघटयन् घटाः ॥ १५३ ॥

यज्ञवाटे द्विजातिभ्यो दातुं तुष्यति यो धनम् ॥

श्वेतदेवकृतिव्याजाद्य शस्तूषयतीव यः ॥ १४ ॥

विनापराधमारण्यान् न खेटति मृगानसौ ॥

खेटयत्यरिवीरांश्च पापरिर्द्धिरसिकान् बहून् ॥ ११९ ॥
५५॥
मनुते मनुतुल्योसौ प्रजामात्मजवत् प्रभुः ॥
 

पितृवन्मन्यते" तं च मान्यं जनपद: सदा ॥ १६ ॥

चित्रैश्चित्र्यति व्योम स रत्नाभरणांशुभिः ॥

गरीयसा चरित्रेण यस्य चित्रीयते जनः ॥ १५७ ॥

न प्रकुष्यँति विप्राय कुप्यते स महाप्रभुः ॥
 
२५
 
37
 
[ निन्द् ]
 

 
१ णेद् (ऋ ) [ नेद् ] कुत्सायाम् (१-उ. ) ।
२ णिद् ( इ )
( १ - प. ) ।
(
( निन्द ) " ( १ - प. ) ।
३ पूर् (ई) आप्यायने (१०-उ.) ।
पूर् ( ई )" ( ४ - आ. ) ।
(

५ काश् (ऋ ) दीप्ती (१-आ. ) ।
६ " (
- - आ. ) ।
 
३ पूर् (ई) आप्यायने (१०-उ.) । ४
 
पूर् ( ई )
 
५ काश (ऋ ) दीप्ती (१-आ. ) ।
 
99
 
77
 

 
79
 
१२
 

७ नामधातुरयम् ।
७ नामधातुरयम् ।

८ गल्भूभ् (अ) घाधार्ष्टयें
ट्ये (१-आ.) ।
९ तुष् (अ) तुष्टौ। (४-प.) ।
१० तूष् (अ)
" (१-प.) णिजन्तस्य रूपम् ।
११ खिट् ( अ ) त्रासे (१-प. ) ।

१२
खेट् (अ) भक्षणे (१०-उ.) ।
१३ मन् (उ) अवबोधने (८-आ )

१४ मन् (अ) ज्ञाने ( ४-आ. )
(१०-उ.) ।
 

१५ चित्र ( ० ) चित्रीकरणे
ण (१०-उ.) ।
१६ चित्र (ङ्) आश्चर्ये (नामधातु: आ. ) नमोवरी-

( २६७५) ति क्यच ।
१७ कुप् (अ) कंक्रोधे (४-प. ) ।
 
FOUNDED
 
1917
 
॥ तेजस्तुि॥
 
Bhandarkar Oriental
Research Institute