This page has not been fully proofread.

सप्रस्फोटम्.
 
नेदते' न जनं कंचित् स्वामी यः समदर्शनः ॥
न निन्दति परीवादं परस्याभिरुषाऽति यः ॥ १९० ॥
पितॄन् पूरयति श्राद्धे हव्यैः कन्यैश्च सर्वदा ॥
पर्यन्ते पितरस्तं च प्रमादैरुदितोदितैः ॥ १११ ॥
प्रकाशते यथा व्योनि चन्द्रः संम्पूर्णमण्डलः ॥
प्रकायँते तथा भूमौ स प्रजानयनोत्सवः ॥ ११२ ॥
न प्रगल्भायते मिथ्याकथनयः कदाचन ॥
 
आजौ प्रगल्भते दोभ्यों रिपोर्विघटयन् घटाः ॥ १५३ ॥
यज्ञवाटे द्विजातिभ्यो दातुं तुष्यति यो धनम् ॥
श्वेतदेवकृतिव्याजाद्य शस्तूषयतीव यः ॥ ११४ ॥
विनापराधमारण्यान् न खेटति मृगानसौ ॥
खेटयत्यरिवीरांच पापरिसिकान् बहून् ॥ ११९ ॥
मनुते मनुतुल्योसौ प्रजामात्मजवत् प्रभुः ॥
 
पितृवन्मन्यते" तं च मान्यं जनपद: सदा ॥ १६ ॥
चित्रैचित्र्यति व्योम स रत्नाभरणांशुभिः ॥
गरीयसा चरित्रेण यस्य चित्रीयते जनः ॥ १५७ ॥
न प्रकुष्यँति विप्राय कुप्यते स महाप्रभुः ॥
 
२५
 
37
 
[ निन्द् ]
 
१ णेद् (ऋ ) [ नेद् ] कुत्सायाम् (१-उ. ) । २ णिद् ( इ )
( १ - प. ) ।
( ४ - आ. ) ।
(४-आ. ) ।
 
३ पूर् (ई) आप्यायने (१०-उ.) । ४
 
पूर् ( ई )
 
५ काश (ऋ ) दीप्ती (१-आ. ) ।
 
99
 
77
 

 
79
 
१२
 
७ नामधातुरयम् ।
७ नामधातुरयम् । ८ गल्भू (अ) घाष्टयें
(१-आ.) । ९ तुष् (अ) तुष्ट। (४-प.) । १० तूष् (अ)
(१-प.) णिजन्तस्य रूपम् । ११ खिट् ( अ ) त्रासे (१-प. ) ।
खेट् (अ) भक्षणे (१०-उ.) । १३ मन् (उ) अवबोधने (८-आ )
१४ मन् (अ) ज्ञाने ( ४-आ. )
(१०-उ.) ।
 
। १५ चित्र ( ० ) चित्रीकरणे
१६ चित्र (ङ्) आश्चर्ये (नामधातु: आ. ) नमोवरी-
( २६७५) ति क्यच । १७ कुप् (अ) कंधे (४-प. ) ।
 
FOUNDED
 
1917
 
॥ तेजस्तुि॥
 
Bhandarkar Oriental
Research Institute