This page has been fully proofread once and needs a second look.

२४
 
कविरहस्यम्.
 
नावद्यं घोषते[^१] यस्य द्वारि कश्चिद्भयद्रुतः॥
घोष[^२]यन्ति परं सर्वे दीर्घमायुः सदाऽर्चिताः ॥ १४१ ॥
उड्डीय[^३]न्ते शरा यस्य कोटिशः समराङ्गणे ॥
भग्नानामपि सैन्यानामुड्ड[^४]यन्ते रजांसि च ॥ १४२ ॥
यो लिङ्गेनानुम[^५]यति कृत्स्नान् विविधचेष्टितान् ॥
न चानुमा[^६]ययत्यन्यस्तस्य यच्चेतसि स्थितम् ॥ १४३ ॥
<flag>मृ[^७]गाति</flag> विद्विषां दर्पं यो भुजाभ्यां भुवः पतिः ॥
मृ [^८]दन्ते चरणौ यस्य विद्विषः शरणं गताः ॥ १४४ ॥
मि[^९]लन्ति प्रत्यहं यस्य वाजिवारणसम्पदः ॥
मिलन्ति[^१०] रिपुनारीणां मुखपद्मवनानि च ॥ ॥ १४५ ॥
यस्य ना[^११]घोटते दण्डः कुट्टनार्थः कुतश्चन ॥
व्याघु[^१२]टन्ति विपक्षाश्च ये संमुखमुपागताः ॥ १४६ ॥
यो वाग्मी वाग्मिनां मध्ये वाचमुच्चैः प्र[^१३]पञ्चते ॥
प्रपञ्चय[^१४]ति यत्कीर्ति दिङ्मुखेषु महाजनः ॥ १४७ ॥
यस्य न्यायार्जितौर्वित्तै स्त्यज्यमाना दिने दिने ।
तुष्य[^१५]न्ति ब्राह्मणा नित्यं तू[^१६]षन्ति कुलदेवताः ॥ १४८ ॥
मनो नोद्विज[^१७]ते यस्य ददतोऽर्थमहर्निशम् ॥
उद्विन[^१८]क्ति तु संसारादसारादात्मवेदिनः ॥ १४९ ॥
 
[^१] घुष् (इर्) विशब्दने (१-आ.) ।
[^२] घुष् " ( १०-उ. )
[^३] डी (ङ्) विहायसा गतौ ( ४ -आ.)
[^४] " (१-आ )
[^५] मी (०) गतौ (१०-प.) णिजभावः । उपसर्गेण भिन्नार्थः
[^६] " (१०-उ. ) णिचि रूपम् ।
[^७] मद् (अ) क्षोदे ( ९-प. )
[^८] अयं तुदादी गणनीयः ।
[^९] मिल् (अ) श्लेषणे (६-प.) ।
[^१०] मील् (अ) निमेषणे (१-प.) ।
[^११] घुट् (अ) परिवर्तने (१-आ. ) ।
[^१२] घुट् (०) ।
[^१३] पच् ( इ ) [ पञ्च् ] व्यक्तीकरणे (१-आ. ) ।
[^१४] पच् ( इ ) [" ] विस्तारवचने । (१०-उ) ।
[^१५] तु (अ. ) तुष्टौ (४-प.) ।
[^१६] तूष् (अ). " ( १- प.)
[^१७] विज् (ओ-ई ) भयचलनयोः (६-आ.)
[^१८] विज् (ओ-ई ) " ( ७ - प.)