This page has not been fully proofread.

२४
 

 
कविरहस्यम्.
 

 
नावद्यं घोषते' यस्य द्वारि कश्चिद्यद्भुरुतः
 

घोषयन्ति परं सर्वे दीर्घमायुः सदाऽर्चिताः ॥ १४१ ॥

उड्डीयन्ते शरा यस्य कोटिशः समराङ्गणे ॥

भग्नानामपि सैन्यानामुड्डयन्ते रजांसि च ॥ १४२ ॥

यो लिङ्गेनानुमयति कृत्स्नान् विविधचेष्टितान् ॥

न चानुर्माययत्यन्यस्तस्य यच्चेतसि स्थितम् ॥ ४३ ॥

<flag>
मृगाति</flag> विद्विषां दर्पं यो भुजाभ्यां भुवः पतिः ॥

मृदन्ते चरणौ यस्य विद्विषः शरणं गताः ॥ १४४ ॥

मिलन्ति प्रत्यहं यस्य वाजिवारणसम्पदः ॥
 
लि

मिल
न्ति रिपुनारीणां मुखपद्मवनानि च ॥ ॥ १४५ ॥

यस्य नौघोटते दण्डः कुट्टनार्थः कुतश्चन ॥

व्याधुघुटन्ति विपक्षाश्च ये संमुखमुपागताः ॥ १४६ ॥

यो वाग्मी वाग्मिनां मध्ये वाचमुच्चैः प्रपञ्चते ॥

प्रपञ्चर्येति यत्कीर्ति दिनुङ्मुखेषु महाजनः ॥ १४७ ॥

यस्य न्यायार्जितौर्वित्तै स्त्यज्यमाना दिने दिने ।

तुष्यन्ति ब्राह्मणा नित्यं तूषन्ति कुलदेवताः ॥ १४८ ॥

मनो नोद्विजँते यस्य ददतोऽर्थमहर्निशम् ॥

उद्विनक्ति तु संसारादसारादात्मवेदिनः ॥ १४९ ॥
 

 
१ घुष् (इर्) विशब्दने (१-आ.) ।
२ घुष्
। ४
 
" ( १०-उ. )
३ डी (ङ्) विहायसा गतौ ( ४ -आ.)

४ " (१-आ )
५ मी (०) गतौ (१०-प.) णिजभावः । उपसर्गेण
भिन्नार्थः
६ "
(१०-उ. ) णिचि रूपम् ।
७ मद् (अ) क्षोदे
 
"
 
( ९-प. )
अयं तुदादी गणनीयः ।
९ मिल् (अ) श्लेषणे (६-प.) ।
१०
मील् (अ) निमेषणे (१-प.) ।
११ घुट् (अ) परिवर्तने (१-आ. ) ।

१२ घुट् (०) ।
१३ पच् ( इ ) [ पञ्च् ] व्यक्तीकरणे (१-आ. ) ।

१४ पच् ( इ ) [" ] विस्तारवचने । (१०-उ) ।
१५ तु (भ. )
अ. ) तुष्टी (४-प.) । टौ (४-प.) ।
१६ तूष् (अ)
. " ( १- प.)
१७ विज् (ओ-ई )
भयचलनयोः (६-आ.)
 
POONA
 
FOUNDED
 
77
 
191
 
(१-प. ) । १

१८ विज् (ओ-ई ) " (
विज्
१८ विज् (ओ-ई
नजस्विनामस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
(ओ-ई)
(७-प. )
 
>>
 
23
 
"
 
( १०-उ. ) ।
 
( १ -आ.) ।
भिन्नार्थः । ६
(९-प. ) ।
 
- प.)