This page has not been fully proofread.

२४
 
कविरहस्यम्.
 
नावद्यं घोषते' यस्य द्वारि कश्चिद्रयद्भुतः ॥
 
घोषयन्ति परं सर्वे दीर्घमायुः सदाऽर्चिताः ॥ १४१ ॥
उड्डीयन्ते शरा यस्य कोटिशः समराङ्गणे ॥
भग्नानामपि सैन्यानामुड्डयन्ते रजांसि च ॥ १४२ ॥
यो लिङ्गेनानुमयति कृत्स्नान् विविधचेष्टितान् ॥
न चानुर्माययत्यन्यस्तस्य यच्चेतसि स्थितम् ॥ ४३ ॥
मृगाति विद्विषां दर्पं यो भुजाभ्यां भुवः पतिः ॥
मृदन्ते चरणौ यस्य विद्विषः शरणं गताः ॥ १४४ ॥
मिलन्ति प्रत्यहं यस्य वाजिवारणसम्पदः ॥
 
लिन्ति रिपुनारीणां मुखपद्मवनानि च ॥ ॥ १४५ ॥
यस्य नौघोटते दण्डः कुट्टनार्थः कुतश्चन ॥
व्याधुटन्ति विपक्षाश्च ये संमुखमुपागताः ॥ १४६ ॥
यो वाग्मी वाग्मिनां मध्ये वाचमुच्चैः प्रपञ्चते ॥
प्रपञ्चर्येति यत्कीर्ति दिनुखेषु महाजनः ॥ १४७ ॥
यस्य न्यायार्जितर्वित्त स्त्यज्यमाना दिने दिने ।
तुष्यन्ति ब्राह्मणा नित्यं तूषन्ति कुलदेवताः ॥ १४८ ॥
मनो नोद्विजँते यस्य ददतोऽर्थमहर्निशम् ॥
उद्विनक्ति तु संसारादसारादात्मवेदिनः ॥ १४९ ॥
 
१ घुष् (इर्) विशब्दने (१-आ.) । २ घुष्
। ४
 
३ डी (ङ्) विहायसा गतौ ( ४ -आ.)
५ मी (०) गतौ (१०-प.) णिजभावः । उपसर्गेण
(१०-उ. ) णिचि रूपम् । ७ मद् (अ) क्षोदे
 
"
 
८ । अयं तुदादी गणनीयः । ९ मिल् (अ) श्लेषणे (६-प.) । १०
मील् (अ) निमेषणे (१-प.) । ११ घुट् (अ) परिवर्तने (१-आ. ) ।
१२ घुट् (०) । १३ पच ( इ ) [ पञ्च ] व्यक्तीकरणे (१-आ. ) ।
१४ पच् ( इ ) [" ] विस्तारवचने । (१०-उ) । १५ तु (भ. )
तुष्टी (४-प.) । १६ तूष् (अ)
भयचलनयोः (६-आ.)
 
POONA
 
FOUNDED
 
77
 
191
 
(१-प. ) । १७ विज्
१८ विज् (ओ-ई
नजस्विनामस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
(ओ-ई)
(७-प. )
 
>>
 
23
 
"
 
( १०-उ. ) ।
 
( १ -आ.) ।
भिन्नार्थः । ६
(९-प. ) ।