This page has not been fully proofread.

प्रस्फोटम्.
 

 
मौर्व्या यो द्विषतां दर्पं भञ्जयसात्याञ्जनेयवत् ।

नेक्ति कामिनीनां च दृशो मानमनङ्गवत् ॥ १३३ ॥

यो वेवेति च वेदान्तं शास्त्राभ्यासेन सर्वदा ।

विविनक्ति पृथग्भूतं भूतेषु च धनं च यः ॥ १३४ ॥

आप्यायन्ते यतः प्राप्य यज्ञभागं दिवौकसः ॥

तद्दत्तधनसंपद्भिराप्यीयन्ते च यत्प्रजाः ॥ १३९ ॥
५ ॥
यो हि व्यायच्छते नित्यमसौ किल न मेदँते ।
दते ।
अतिव्यायामशीलोसोसौ महाकायो न मेद्यति ॥ १३६ ॥
 

युद्धे कृणांणाति शत्रूणां कंधरां बाणवृष्टिभिः ॥

दत्वा बाणप्रहारं च तेषां क्रीणाति यः श्रियम् ॥ १३७ ॥

घृतार्चित इवार्चिष्मान् चर्चेते यो रणाङ्गणे ।
चर्चयस

चर्चयत्य
ब्रुवाणश्च चर्चेते च परैः सह ॥ १३८ ॥

धावन्त्याधोरणाकान्ते विनीता यस्य वारणाः ॥

जात्या घुर्याश्च धैर्यन्ते सादिभिः साधु साधिताः ॥ १३९ ॥
 

यस्मिन्नभ्युदिते राज्ञि संकोचंति तमः क्षितौ ॥

संकुचँसचत्यरिनारीणां मुखपङ्केरुहद्युतिः ॥ १४० ॥
 

 
१ भज् (इ) [भञ्ज्] आमर्दने (१०-उ.) ।
२ भञ्ज् (ओ) "

(७-प.) ।
३ विज् (इर् ) पृथग्भावे (३- उ.) अभ्यासगुणः ।

४ विच् (इर् ) " (७- उ.) ।
५ प्याय् (ओ-ई) वृद्धी (१-आ.) ।

६ प्ये (०) " ।
७ मि (ञि-आ.) स्नेहने (१-आ.) ।


मिटू (ञि-आ) (४-प.) ।
९ कॄ (ञ) हिंसायाम्

( ९-उ. ) प्वादिला हूस्वः ।
१० क्री (दुञ्. ) द्रव्यावनिमये

(९-उ.) ।
११ चर्चा (अ) परिभाषणहिंसातर्जनेषु (१-प. ) चान्द्रा-

दिमतेनात्मनेपदम्
१२ चर्चे ( अ ) अध्ययने (१०-उ. ) ।
१३ चर्च् (अ)

परिभाषणभत्सर्नयोः (६-प.) १
१४ धाव् (उ) गतिशुद्धयोः (१ उ.) ।

१५ धूर् (ई) हिंसागत्योः ( ४-आ. ) ।
१६ कुच् ( अ ) संपर्यनकटिय

प्रतिष्टम्भविलेखनेषु (१-प.) ।
१७ कुच् (अ) संकोचने ( ६-ष.
 

 
1917
 
Bhandarkar Oriental
Research Institute