This page has been fully proofread once and needs a second look.

२२
 
कविरहस्यम्
 
विचा[^१]रयति यो धर्मं विद्वद्भिर्ब्राह्मणैः सह ।
विचरत्य[^२]स्य लोके च शरच्चन्द्रोज्ज्वलंयशः ॥ १२९ ॥
अविद्यानिद्रया क्रान्ते जगत्येकः स चेत[^३]ति ।
धिया चेत[^४]यते सर्वं परस्य हृदयस्थितम् ॥ १२६ ॥
यो भुजाभ्यां भुवो भारं भर[^५]ते भरतोपमः ॥
बिभ[^६]र्ति च <flag>यशारेगारी</flag> भूपतेर्यस्य भूरपि ॥ १२७ ॥
यस्य रोषारुणा दृष्टिर्धा[^७]वते तस्य शत्रवे ॥
पाशपाणिस्ततस्तस्मिन् यमदूतोऽपि धाव[^८]ति ॥ १२८ ॥
शास्त्रेण स्तोभ[^९]ते प्रायो लघुप्रकृतिको नरः ॥
निष्टुभ्ना[^१०]ति महात्मासौ न नीतेरच्युतस्तुतः ॥ १२९ ॥
हते भर्तरि दुःखार्ताः क्लिन्द[^११]न्ति यदरिस्त्रियः
अजस्त्रैरश्रुभिस्तासां क्लिद्य[^१२]न्ति नयनानि च ॥ १३० ॥
प्र[^१३]णिङ्क्ते दक्षिणीयानां विप्राणां चरणौ च यः ।
यत्पादौ मौलिरत्नांशुजालैर्ननक्ति[^१४] राजकम् ॥ १३१ ॥
न सन्ध[^१५]यति केनापि यः सर्वविजयी नृपः ।
स[^१६]न्दधाति धनुष्येव योन्तकाले च सायकम् ॥ १३२ ॥
 
[^१] चर् (अ) संशये ( १० - उ. ) ।
[^२] चर् (अ) गतौ भक्षणे च ( १ -प. ) ।
[^३] चित् (ई) संज्ञाने ( १-प.) ।
[^४] चित् (अ) संचेतने (१०-आ.) ।
[^५] भृ ( ञ् ) भरणे ( १- उ. ) ।
[^६] भृ (डु-ञ्) धारणापेषणयोः (३- उ.) ।
[^७] धाव् (उ) गति-शुद्धयोः (१-उ.)
[^८] सृ (०) गतौ (१-प.) पाघ्राध्मेति धावादेशः ।
[^९] ष्टुभ् (उ) [ स्तुभ् ] स्तम्भे (१-आ.) ।
[^१०] स्तुन्भ् (उ) रोधने निष्कोषणे च ( ९-प.) ।
[^११] क्लिद् (इ) [क्लिन्द्] परिदेवने (१-प.) ।
[^१२] क्लिद् (ऊ) आर्द्रीभावे (४-प.) ।
[^१३] णिज् (इ) [निञ्ज् ] शुद्धौ (२-आ.) णो न (२२८६) इति नत्वम् ।
[^१४] णिज् (इर् ) [ निज् ] शौचपोषणयोः (३ - उ.) निजां त्रयाणा (२५०२) मित्यभ्यासस्य गुणः ।
[^१५] घे ( ट् ) पाने (१.प.) अयं समुपसर्गयोगेन सन्धानार्थो ज्ञेयः ।
[^१६] धा (डु - ञ्) धारणपोषणयोः (३- उ. ) ।