This page has not been fully proofread.

२२
 

 
कविरहस्यम्
 

 
विचारयति यो धर्मं विद्वद्भिर्ब्राह्मणैः सह ।
 

विचरयेत्यस्य लोके च शरच्चन्द्रोज्ज्वलंयशः ॥ १२९ ॥

अविद्यानिद्रया क्रान्ते जगत्येकः स चेतति ।

धिया चेर्तयते सर्वं परस्य हृदयस्थितम् ॥ १२६ ॥

यो भुजाभ्यां भुवो भारं भरते भरतोपमः ॥

बिभर्ति च <flag>यशारेगारी</flag> भूपतेर्यस्य भूरपि ॥ १२७ ॥

यस्य रोषारुणा दृष्टिर्वर्धावते तस्य शत्रवे ॥

पाशपाणिस्ततस्तस्मिन् यमदूतोऽपि धावति ॥ १२८ ॥

शास्त्रेण स्तोते प्रायो लघुप्रकृतिको नरः ॥

निष्टुभ्नाति महात्मासौ न नीतेरच्युतस्तुतः ॥ १२९ ॥

हते भर्तरि दुःखार्ताः क्लिन्दन्ति यदरिस्त्रियः

अजस्त्रैरश्रुभिस्तासां क्लिद्येन्तियन्ति नयनानि च ॥ १३० ॥

प्र
णिङ्क्ते दक्षिणीयानां विप्राणां चरणौ च यः ।

यत्पादौ मौलिरत्नांशुजालैर्ननक्ति राजकम् ॥ १३१ ॥

न सन्ध्यति केनापि यः सर्वविजयी नृपः ।

सन्दधाति धनुष्येव योन्तकाले च सायकम् ॥ १३२ ॥
 

 
१ चर् (अ) संशये ( १० - उ. ) ।

२ चर् (अ)

गतौ भक्षणे च ( १ -प. ) ।
३ चित् (ई) संज्ञाने ( १-प.) ।

चित् (अ) संचेतने (१०-आ.) ।
भृ (ञ) भरणे ( १- उ. ) ।

६ भृ (दुडु-ञ्) धारणापेषणयोः (३- उ.) ।
७ धाव् (उ) गति-

गुद्धयोः (१-उ.)
८ सृ (०) गतीतौ (१-प.) पाघ्राध्मेति धावादेशः ।

ष्टुभ् (उ) [ स्तुभ् ] स्तम्भे (१-आ.) ।
१० स्तुन्भ् (उ) रोधने निष्को-

षणे च ( ९-प.) । ११ कि
११ क्लि
द् (इ) [क्किन्द्] परिदेवने (१-प.) । १२ किद्

१२ क्लिद्
(ऊ) आर्द्रीभावे (४-प.) ।
१३ णिज् (इ) [निञ्ज् ] शुद्धौ (२-आ.) णो न

(२२८६) इति नत्वम् ।
१४ णिज् (इर् ) [ निज ] शौचपोषणयोः (३ - उ.)

निजां त्रयाणा (२५०२) मित्यभ्यासस्य गुणः ।
१५ घे (टू) पाने
(१.प.) अयं समुपसर्गयोगेन सन्धानार्थो
ज्ञेयः ।
१६
धा (डु - ञ्) धारणपोषणयोः (३- उ. ) ।
 
STITUTE
 
धा (दु-)
 
UNDE
1917
 
१-
धारण-
॥जस्विनावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute