This page has not been fully proofread.

सप्रस्फोटम्.
 

 
बहु व्यययति द्रव्यं तदर्थं च व्ययत्यरीन् ।

व्यायँयसययत्ययशोबिम्बं त्रैलोक्यादर्शमण्डले ॥ ११७ ॥

अर्द
ति द्विषतां दपानदते दुरितोदयम् ।
यथा

यश्चार्
दयति दारिद्र्द्यं दीनानां द्रविणं दिशन् ॥ ११८ ॥

स्वदते विविधाहारैः स्वादते च गिरां रसम् ।

आस्वादयति सर्वेषां विषयाणां सुखानि यः ॥ ११९ ॥

यत्र विच्छेसछत्यरिव्यूहंढं तत्र विच्छायति स्वयम् ।

विच्च्छाययति तत्रासौ भूपतीनां मुखश्रियम् ॥ १२० ॥

न बिभेति नरेन्द्रेभ्यो देवेभ्यो न च भेषेति ॥
षति ॥
एकस्माद् भेषते ऽधर्मात् कुर्याद्यस्तदतिक्रमम् ॥ १२१ ॥

यः कृणत्ति गुणग्रामं कृन्तँत्यशितत्यरिशिरांसि यः ।
'

कीर्तयन्ति च गोष्ठीषु यद्गुणानमराङ्गनाः ॥१२२ ॥

न्यञ्चति प्रत्यहं मोहो यस्य नाञ्चन्ति चारयः ।

अञ्चयन्ति सदा यं च गुणाः सर्वातिशायिनः ॥ १२३ ॥

न कुथ्नोनाति च दुःखार्तः शीतार्तश्च न कुन्थति ।

तस्य राष्ट्रे धनाढ्यो वा मृतः कोपि न कैकुथ्यति ॥ १२४ ॥

 
१ व्यय (०) वित्तसमुत्सर्गे (१०-उ.) ।
२ व्ययू (अ) गतौ
(१-उ.) ।
३ व्ये (ञ्) संवरणे (१-उ.) । णिजन्तस्य रूपम् ।

अर्दू (अ) हिंसायाम् (१०-उ.) णिअभावः ।
५ "1 €
 


६ "
णि-
22
 
जन्तस्य रूपम्

७ ष्वद् ( अ ) [ स्वद् ] आस्वादने (१-आ. ) ।
स्वाद् (अ)
 
>>
 
१२
 
77
 
भेष (ॠ)
 
वद् ( अ ) [ स्वद् ]
अ ) ( १ -स्वादने (१-आ. ) । ८
( १ - आ. ) ।
. ) ।
" ( १०- उ. ) ।
१० वि-
च्छ् (अ) गतीतौ (६-प.) ।
११ विछ् (अ) गतीतौ (६-प.) गुपूधूपेत्यायः ।

१२ "
तस्यैव णिचि रूपम् ।
१३ मीभि (ञि) भये (३-प. ) ।
१४
भेष् ( ऋ ) " (१-उ.) ।
१५
. "
१६ कृत् ( ई ) बेष्टने
(७-प.) ।
१७ कृत् (ई) छेदने (६-प.) नुम् ।
१८ कृत् (अ) संशब्द ने
(१०-3 ) ।
१९ अच् ( इ ) गतियाचनादिषु (१-उ. ) ।
२०
अञ्च् (उ) गतिपूजनयोः (१-प.) ।
२१ अञ्च् (उ) विशे-
षणे (१०-उ.) ।
२२ कुथ् (अ) संश्लेषणे (९-प.) ।
२३ कुथ्
(इ) हिंसाकेशनयोः (१-प.) नुम् (नू) ( |
२४ कुथ् (अ)
(४-प.) ।
 
POONA
 
पनी
पूतीभावे
 
""
 
२१
 
॥ तेजस्लिमस्तु ॥
 
Bhandarkar Oriental
Research Institute
 
(४-प.) ।