This page has not been fully proofread.

सप्रस्फोटम्.
 
बहु व्यययति द्रव्यं तदर्थं च व्ययत्यरीन् ।
व्यायँयसयशोबिम्बं त्रैलोक्यादर्शमण्डले ॥ ११७ ॥
अति द्विषतां दपानदते दुरितोदयम् ।
यथादयति दारिद्र्द्यं दीनानां द्रविणं दिशन् ॥ ११८ ॥
स्वदते विविधाहारैः स्वादते च गिरां रसम् ।
आस्वादयति सर्वेषां विषयाणां सुखानि यः ॥ ११९ ॥
यत्र विच्छेसरिव्यूहं तत्र विच्छायति स्वयम् ।
विच्च्छाययति तत्रासौ भूपतीनां मुखश्रियम् ॥ १२० ॥
न बिभेति नरेन्द्रेभ्यो देवेभ्यो न च भेषेति ॥
एकस्माद् भेषते ऽधर्मात् कुर्याद्यस्तदतिक्रमम् ॥ १२१ ॥
यः कृणत्ति गुणग्रामं कृन्तँत्यशिशिरांसि यः ।
'कीर्तयन्ति च गोष्ठीषु यद्गुणानमराङ्गनाः ॥१२२ ॥
न्यञ्चति प्रत्यहं मोहो यस्य नाञ्चन्ति चारयः ।
अञ्चयन्ति सदा यं च गुणाः सर्वातिशायिनः ॥ १२३ ॥
न कुथ्नोति च दुःखार्तः शीतार्तश्च न कुन्थति ।
तस्य राष्ट्रे धनाढ्यो वा मृतः कोपि न कैथ्यति ॥ १२४ ॥
१ व्यय (०) वित्तसमुत्सर्गे (१०-उ.) । २ व्ययू (अ) गतौ
(१-उ.) । ३ व्ये (ञ्) संवरणे (१-उ.) । णिजन्तस्य रूपम् ।
अर्दू (अ) हिंसायाम् (१०-उ.) णिअभावः । ५ "1 €
 

णि-
22
 
जन्तस्य रूपम् ।
स्वाद् (अ)
 
>>
 
१२
 
77
 
भेष (ॠ)
 
वद् ( अ ) [ स्वद् ] आस्वादने (१-आ. ) । ८
( १ - आ. ) । ९ १" ( १०- उ. ) । १० वि-
च्छ् (अ) गती (६-प.) । ११ विछ् (अ) गती (६-प.) गुपूधूपेत्यायः ।
तस्यैव णिचि रूपम् । १३ मी (ञि) भये (३-प. ) । १४
(१-उ.) । १५
। १६ कृत् ( ई ) बेष्टने
(७-प.) । १७ कृत् (ई) छेदने (६-प.) नुम् । १८ कृत् (अ) संशब्द ने
(१०-3 ) । १९ अच् ( इ ) गतियाचनादिषु (१-उ. ) । २०
अञ्च् (उ) गतिपूजनयोः (१-प.) । २१ अञ्च् (उ) विशे-
षणे (१०-उ.) । २२ कुथ् (अ) संश्लेषणे (९-प.) । २२३ कुथ्
(इ) हिंसाकेशनयोः (१-प.) नुम् (नू) ( २४ कुथ् (अ)
(४-प.) ।
 
POONA
 
पनी भावे
 
""
 
२१
 
॥ तेजस्लिमस्तु ॥
 
Bhandarkar Oriental
Research Institute