This page has not been fully proofread.


 

 
कविरहस्यम्.
 

 
क्षिणीणा[^१]ति दुरितं दृष्ट्या क्षिणोयेत्य[^२]र्थे च दुःखितम् ॥

भृत्यानां नित्यमज्ञानं यः क्षेणोति[^३] सदुक्तिभिः ॥ १० ॥

हिण्ड[^४]न्ते ये मृषा रात्रौ परस्त्रीषु हिडेंड[^५]न्ति ये ॥

हेर्डेड[^६]ते नीतिसंपन्नो बान्धवानपि तानसौ ॥ ११ ॥

दण्डं जोडयँति छिय[^७]ति ट्टुविट्सु वधं तेषां च जोति ॥
ड[^८]ति ॥
अद्धा समिद्धः क्रोधेन रिपूनपि जुडेसड[^९]त्यसौ ॥ १२ ॥

क्ष[^१०]यति प्रत्यहं पापं क्षा[^११]यति द्विषतां कुलम् ॥

यशः क्षियं[^१२]यति रोदस्योर्यस्य धर्मरतात्मनः ॥ १३ ॥

अन्नं रा[^१३]ध्नोति विप्रार्थं व्यञ्जनानि च रेर[^१४]ध्यति ॥

यत्प्रसादाज्जनः सर्वः सततं रा[^१५]ध्यति श्रिया ॥ १४ ॥

यो मूंपमू[^१६]षति परद्रव्यं तस्य मु[^१७]ष्णाति यः शिरः ॥

मुध्यसपह[^१८]ष्यत्यपहृतार्थानां दुःखं धनसमर्पणात् ॥ १५ ॥

<error>
भत्तचायति यो</error> <fix>भक्त्यार्च[^१९]यति</fix> विप्रान् गुरून् देवांस्तथाऽर्चति
[^२०]॥
अ[^२१]
र्चन्ते चरणौ यस्य मौलिरत्नांशुभिर्नृपाः ॥ १६ ॥
 
। ८ जुड्
 

 
 
१ क्षी (ष्) हिंसायाम् (९-प.) ।
२ क्षिण् (उ) हिंसायाम् (८-उ.) संज्ञापूर्वको

वीधरानत्य इति गुणो न भवतीत्यात्रेयादयः भवत्येवेत्यन्ये । ३

गुणः ।

४ हिड् (इ) [ हिण्ड ] गत्यनादरयोः । (१-आ.) । ५ हिल् (अ) भाव-

करणे ( ६-प.) लडयोः सावर्ण्याड्डकारस्य प्रयोगो बोध्यः । ६ हेड् (ऋ)

अनादरे (१ -आ.) । ७ जुड् (अ) प्रेरणे (१० - उ.)

जुड् (अ) गती (६-प.) । १० क्षी (ञ) हिंसायाम्

क्षे (०) क्षये (१-प. ) । १२ क्षि (०)

निवासगस्यो: ( ६-प.) इयङ् (इय्) । १३ राध् (अ) संसिद्धी, (५-प.) ।

१४ रधू (अ) हिंसासंराद्रयोः (४-प.) । १५ राधू (अ) वृद्धौ (४-प.)

१६ मूष् (अ) स्तेये ( १ - प.) । १७ मुष् ( ) स्तेये (९)

१८ मुष् (अ.) खण्डने (४-प.) । १९ अर्च् (अ) पूजायाम् (१०-उ

उ. )

२० अर्च् (अ.) " (१-प.) । २१ चान्द्रमतेनात्मनेपदम्.
 

 
प्रतर्दने (१- प्र. ) ९

(१-उ.) । ११
 
)।
 

 
)।
 
1917
 

 
27
 

 
तेजस्विनावधीतमस्तु ॥
 

 
Bhandarkar Oriental

Research Institute