This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
यश्च लालयते बन्धून् लालेयते बन्धून लालेय सत्य<error>खीलाः</error><fix>खिलाः</fix> प्रजाः ॥

उडलन्ति यमालोक्य ललनानां मनोरथाः ॥ ३ ॥

मुति द्विषतां शौर्य तेषां दर्पंच मोटति ॥

यो मोटयति राष्ट्रेषु तत्कृताराममण्डपान् ॥ ४ ॥

मृधे मृणाति शत्रूणामश्वान् मृणति वारणान् ॥

शत्रुबाणैः पुरस्तस्य नैकोपि म्रियते परः ॥ १ ॥

प्रस्यन्ति रिपवो यस्मात् सन्ति परदारगाः ॥

यस्त्रासयति निःशेषान् भूयोऽनन्तरभूपतीन् ॥ ६ ॥

लेटत्यहालिकं दुर्गं कपाटानि च लोटते ॥
 

 

 

 
[७]
 

 
रिपूणां लोट्ययाजौ कुञ्जरागां घटाच यः ॥ ७ ॥

न तथा गईते" श्वानं श्रृगालच गर्हति ॥

गर्हयँत्येकमेवार्थन्यासिनं स नरं यथा ॥ ८ ॥

द्रांघेते वपुरत्यर्थं द्राते च निशागमे ॥

द्राखेति तृणतापन्नं यद्वियोगे मृगीदृशाम् ॥ ९ ॥
 

 
१ लल (अ) ईप्सायाम् (२०-आ. ) । २ ला (०) आदाने दाने च

(२-प.) णिजन्तस्येदं रूपम् स्नेहविपातनेऽयें लीलोनुक्लुका (२५९१)

विति लुक्। (ल्) । ३ ललू (अ) बिलासे (१-प. ) । ४ मुद् ( अ )

आक्षेपमर्दनबन्धनेषु (६-प.) । ५ मुटू (अ) मर्दने (१-प.) ।

६ मुट् (अ) संचूर्णने (१०–उ.) । ७ मृ (०) हिंसायाम्

(९--प. ) । ८ मृण (अ) मारणे (६-प.) । ९ मृ (ङ) प्राणत्याग

(४-आ) । १० त्रसू (ई) उद्देगे (४-प.) । ११ त्रस (ई) " (१-प.) । १२

त्रस् (अ) धारणे ग्रहणे वारणेच (१०-उ.) । १३ छुट् (अ) प्रतिघाते

विलोडने च ( ४-प.) । १४ लुट् (अ) प्रतिघाते (१-आ.) । १५ लुट्

(अ) भाषार्थ: (१०-प.) । १६ गई (अ) कुत्सायाम् (१ -आ.) ।

१७ गहू (अ) विनिन्दने (१०-प.) णिजभावः । १८ गई (अ) " (१०

उ.) १९ द्राधू (ॠ) सामर्थ्य (१- आ.) । २० द्राहू (ॠ) निद्राक्षये

( १ - आ. ) । २१ द्राख (ॠ) शोषणालमर्थयोः (१ - प. ) ।
 

 
FOUNDED
 

 
1917
 

 
॥ तंजस्वि नावधीतमस्तु ॥
 

 
Bhandarkar Oriental

Research Institute