This page has been fully proofread once and needs a second look.

कविरहस्यम्
 
तिपन्तिं
तिप[‌‌‌‌‌‌‌^१]न्ति यस्य मातङ्गास्तेपेप[‌‌‌‌‌‌‌^२]न्ते च तुरङ्गमाः ॥

तेपय[‌‌‌‌‌‌‌^३]न्ति मनुष्याश्च युद्धे निम्नोन्नतां भुवम् ॥ ९६ ॥

 
तपसा भर्ज[‌‌‌‌‌‌‌^४]ते पापं तेजसाऽरींश्च भृज्जति ॥
[‌‌‌‌‌‌‌^५]ति ॥
<flag>
कर्मेबजानि </flag> सर्वाणि योगाभ्यासा<flag>र्दृणोति[‌‌‌‌‌‌‌^६]ति</flag> यः ॥ ९७ ॥

 
रि[‌‌‌‌‌‌‌^७]ङ्के रिपुर्यदाक्रान्तो धनैस्तन्त्रैश्च रेचति ॥
[‌‌‌‌‌‌‌^८]ति ॥
रेचंयचय[‌‌‌‌‌‌‌^९]न्ति च तन्नारीलोचनान्य श्रुवारिभिः ॥ १८ ॥

 
सत्यं वद[‌‌‌‌‌‌‌^१०]ति सर्वत्र सर्वस्य वै[‌‌‌‌‌‌‌^११]ते हितम् ॥
 

यन्न सत्यं न च हितं न वादय[‌‌‌‌‌‌‌^१२]ति तद्वचः ॥ ९९ ॥

 
सर्वोप्यर्जय[‌‌‌‌‌‌‌^१३]ति द्रव्यमात्मनः प्रीतिहेतवे ॥
 

अर्ज[‌‌‌‌‌‌‌^१४]ते शाश्वतीं कीर्तिं यश्चार्ज[‌‌‌‌‌‌‌^१५]ति जयं स्थिरम् ॥ १०० ॥

 
यस्य सङ्ग्रा मशौण्डत्वं शाल[‌‌‌‌‌‌‌^१६]न्ते बाहुशालिनः ॥

लॅल[‌‌‌‌‌‌‌^१७]न्ति यगुणा दिक्षु शलॅल[‌‌‌‌‌‌‌^१८]न्ते च सुरालयम् ॥ १०१ ॥

 
लक्षयॅन्य[‌‌‌‌‌‌‌^१९]न्त्यस्थि लक्ष[‌‌‌‌‌‌‌^२०]न्ते मांस लैसं लक्ष[‌‌‌‌‌‌‌^२१]न्ति शोणितम् ॥

यत्खड्गखण्डिताङ्गानां शत्रूणां कोणपा रणे ॥ <error>
 
79
 
एव
 
</error> <fix>१०२ </fix>॥
 
 
 
[‌‌‌‌‌‌‌^१]
तिप् (ॠ) क्षरणे (१ -आ.) अत्र चान्द्रादिमतेन परस्मैपदम् ।
संज्ञापूर्वक
विवेधेरनित्यत्वोक्तेर्गुणाभाव इति बोध्यम् ।
[‌‌‌‌‌‌‌^
] तेप् " "
[‌‌‌‌‌‌‌^
]
एव णिजन्तः ।
[‌‌‌‌‌‌‌^
] <error>भ्रूजू </error> <fix>भृज् </fix>(ई) भर्जने (१-आ.) ।
[‌‌‌‌‌‌‌^

] भ्रस्ज् (अ) पाके (६-प.) संप्रसारणे सस्य श्रुचुत्वे, झलां जराश् (५२)

इति जश्त्वेन जकारः ।
[‌‌‌‌‌‌‌^
भ्र] भृ ( ० ) ।
[‌‌‌‌‌‌‌^
] रिच् ( इर् ) विरेचने (७-
उ.) ।
[‌‌‌‌‌‌‌^
] रिच् (अ) वियोजनसंपर्चनयोः (१०-प. ) । णिजभावः ।

[‌‌‌‌‌‌‌^

] " णिचो रूपम् ।
[‌‌‌‌‌‌‌^
१०] वद् (अ) व्यक्तायां वाचि (१-प.) । ११

[‌‌‌‌‌‌‌^११]
वद् (अ) सन्देशवचने (१०-उ.) णिजभावः ।
[‌‌‌‌‌‌‌^
१२] " णिचो रूपम् ।

[‌‌‌‌‌‌‌^
१३] अर्ज् (अ) प्रतियत्ने <error>सम्यादनेच</error><fix> सम्पादने च</fix> (१० - उ.)
[‌‌‌‌‌‌‌^
१४] ऋज् (अ) गतिस्था-
नार्जनोपार्जनेषु ( १ -आ.) ।
[‌‌‌‌‌‌‌^
१५] अर्ज् (अ) अर्जने (१-प.)
[‌‌‌‌‌‌‌^
१६] शा
ल् (ॠ) कत्ने (१ -आ) ।
[‌‌‌‌‌‌‌^
१७]ल् (अ) आशुगमने (१ -प.) 1
[‌‌‌‌‌‌‌^
१८
] ल् (अ) चलनसंवरणयोः (१-आ.) ।
[‌‌‌‌‌‌‌^
१९] ळक्ष् (आ) दर्शनाङ्कनयोः
(१०– उ ) ।
[‌‌‌‌‌‌‌^
२०] " ।
[‌‌‌‌‌‌‌^
२१

ज्ञेयः ।
 
] "
 
77
 
सामान्यणिज्विकल्पपक्षेण गिणिजभावी
 
1917
 
॥ तेजस्वि
 
तु
 
Bhandarkar Oriental
Research Institute
 
वो ज्ञेयः ।