This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
चूर्य[‌‌‌‌‌‌‌^१]ते चोरवृत्तीन् यश्चूर्णयत्यार[‌‌‌‌‌‌‌^२]त्यरिमण्डलम् ॥

अवचूर्णय[‌‌‌‌‌‌‌^३]ते व्योम यत्सेनाप्रभवं रजः ॥ ८८ ॥

 
नोत्कण्ठ[‌‌‌‌‌‌‌^४]ते परद्रव्यं नोत्कण्ठ[‌‌‌‌‌‌‌^५]ति परस्त्रियम् ॥

यस्योत्कर्ष्टयण्ठय[‌‌‌‌‌‌‌^६]ति स्वास्थ्यं धर्म एव मनः सदा ॥ ८९ ॥

 
यो मार्गय[‌‌‌‌‌‌‌^७]ति सन्मार्गं मार् मार्ग[‌‌‌‌‌‌‌^८]ति क्षेममात्मनः ॥

यस्मिन् मृगय[‌‌‌‌‌‌‌^९]ते नित्यं यायजूको जनो धनम् ॥ ९० ॥

 
विशिन[‌‌‌‌‌‌‌^१०]ष्टि स्मरं मूर्त्या श्रिया शेषं विशेषति" ॥
[‌‌‌‌‌‌‌^११]ति ॥
विशेषय[‌‌‌‌‌‌‌^१२]ति यो वाग्मी वाचा वाचस्पतेर्वचः ॥ ९१ ॥

 
वितानैयनय[‌‌‌‌‌‌‌^१३]ति यः कीर्ति वितन[‌‌‌‌‌‌‌^१४]त्यमलं यशः ॥

वितनो[‌‌‌‌‌‌‌^१५]ति रिपुस्त्रीणां हृदये मदनव्यथाम् ॥ ९२ ॥

 
क्लेश[‌‌‌‌‌‌‌^१६]ते न वृथा वाक्यं किश्यँय[‌‌‌‌‌‌‌^१७]ते न च निष्फलम् ॥

नेन्द्रियाणि विरुद्धेषु क्लिश्ना[‌‌‌‌‌‌‌^१८]ति विषयेषु यः ॥ ९३ ॥

 
हितं मितं च यो व[‌‌‌‌‌‌‌^१९] क्ति न वच[‌‌‌‌‌‌‌^२०]त्यप्रियं वचः ॥

नानादेशसमुत्पन्नां वाचैयसचय[‌‌‌‌‌‌‌^२१]त्यखिलां लिपिम् ॥ ९४ ॥

 
यस्य बर्हति"[‌‌‌‌‌‌‌^२२]ति नित्यं श्रीर्दानशक्तिश्च बृंहति ॥
[‌‌‌‌‌‌‌^२३]ति ॥
बृह[‌‌‌‌‌‌‌^२४]न्ति सिंहवद्यस्य द्विपा दुष्टारिवारणात् ॥ ९१ ॥
५ ॥
 
 
[‌‌‌‌‌‌‌^१] चूर् (ई)
दाहे (४ -आ.) ।
[‌‌‌‌‌‌‌^२]
(चूर्ण् ) (अ) मेप्रेरणे संकोचे च
( १०-उ. ) ।
[‌‌‌‌‌‌‌^३] "
[‌‌‌‌‌‌‌^
]ठूठ् (इ) [ कण्ठ् ] शोके आध्याने च (१-आ.)

[‌‌‌‌‌‌‌^
] कठ् (इ) [कण्ठ्] " ( १०-उ.) णिजभावे रूपम् ।
[‌‌‌‌‌‌‌^
] " णिचि रूपम् ।
उत्पूर्वोऽयमुत्कण्ठायामिति कौमुदीकारः ।
[‌‌‌‌‌‌‌^
] मार्ग् (अ) अन्वेषणे (१०-उ. ) ।

[‌‌‌‌‌‌‌^
] " (१०-प.) णिजभावे रूपम् ।
[‌‌‌‌‌‌‌^
] मृग् ( ० ) अन्वेषणे (१०-आ.)
१०

[‌‌‌‌‌‌‌^१०]
शिष (लष् (लृ) विशेषणे (७-प.) । ११
[‌‌‌‌‌‌‌^११]
शिष् (अ) असर्वोपयोगे
(१०-प.) णिजभावः । १२
[‌‌‌‌‌‌‌^१२] "
णिजन्तम् ।

[‌‌‌‌‌‌‌^१३] तन् (उ) श्रद्धो
पकरणयोः उपसर्गाच्च देध्दैर्घ्ये (१०-उ.)
 
१ चूर् (ई)
( १०-उ. ) । ३ ११
 
99
 
१३ तन् (उ) श्रद्धो-

[‌‌‌‌‌‌‌^
१४] (१०-प.) णिजभावः ।

[‌‌‌‌‌‌‌^
१५] तन् (उ) विस्तारे (८-उ. ) ।
[‌‌‌‌‌‌‌^
१६] क्लेश् (अ) अव्यक्तायां वाचि
(१-आ.) ।
[‌‌‌‌‌‌‌^
१७ किलश (अं] क्लिश् (अ) अनुतापे (४-आ.) ।
[‌‌‌‌‌‌‌^
१८ किलश] क्लिश् (ऊ)
विबाधने (९-प.) ।
[‌‌‌‌‌‌‌^
१९] वच् (अ) परिभाषणे (२-प.) कुत्वम्
२०

[‌‌‌‌‌‌‌^२०]
" (१०-प.) णिजभावः । २१
[‌‌‌‌‌‌‌^२१] "
(१० -उ.) णिच् । २२
वृद्धी (१-प.) । २३ बृह (इ) [बृंह

[‌‌‌‌‌‌‌^२२
] वृद्धौ (१-प.) ।
[‌‌‌‌‌‌‌^२३] बृह् (इ) [बृंह्] वृद्धौ <error>
शद्वे </error> <fix>शब्दे </fix>च (१-प.) ।

[‌‌‌‌‌‌‌^२४] बृह्
(ऊ) उद्यमने (६-प. )
 
TITUT
 
27
 
बृहू (अ)
२५ ह
 
FOUNDED
 
27
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute