This page has not been fully proofread.

सप्रस्फोटम्.
 
चूर्यते चोरवृत्तीन् यचूर्णयत्यारमण्डलम् ॥
अवचूर्णयते व्योम यत्सेनाप्रभवं रजः ॥ ८८ ॥
नोत्कण्ठते परद्रव्यं नोत्कण्ठति परस्त्रियम् ॥
यस्योत्कर्ष्टयति स्वास्थ्यं धर्म एव मनः सदा ॥ ८९ ॥
यो मार्गयति सन्मार्ग मार्गति क्षेममात्मनः ॥
यस्मिन् मृगयते नित्यं यायजूको जनो धनम् ॥ ९० ॥
विशिष्ट स्मरं मूर्त्या श्रिया शेषं विशेषति" ॥
विशेषयति यो वाग्मी वाचा वाचस्पतेर्वचः ॥ ९१ ॥
वितानैयति यः कीर्ति वितनसमलं यशः ॥
वितनोति रिपुस्त्रीणां हृदये मदनव्यथाम् ॥ ९२ ॥
क्लेशते न वृथा वाक्यं किश्यँते न च निष्फलम् ॥
नेन्द्रियाणि विरुद्धेषु क्लिश्नति विषयेषु यः ॥ ९३ ॥
हितं मितं च यो वक्ति न वचसप्रियं वचः ॥
नानादेशसमुत्पन्नां वाचैयसखिलां लिपिम् ॥ ९४ ॥
यस्य बर्हति" नित्यं श्रीर्दानशक्तिश्च बृंहति ॥
बृहन्ति सिंहवद्यस्य द्विपा दुष्टारिवारणात् ॥ ९१ ॥
दाहे (४ -आ.) । २ (चूर्ण ) (अ) मेरणे संकोचे च
४ कठू (इ) [ कण्ठ् ] शोके आध्यानेच (१-आ.)
१ ५ कठ् (इ) [कण्ठ्] " ( १०-उ.) णिजभावे रूपम् । ६ " णिचि रूपम् ।
उत्पूर्वोऽयमुत्कण्ठायामिति कौमुदीकारः । ७ मार्ग (अ) अन्वेषणे (१०-उ. ) ।
८ " (१०-प.) णिजभावे रूपम् । ९ मृग ( ० ) अन्वेषणे (१०-आ.)
१० शिष (ल) विशेषणे (७-प.) । ११ शिष् (अ) असर्वोपयोगे
(१०-प.) णिजभावः । १२ णिजन्तम् ।
पकरणयोः उपसर्गाच्च देध्ये (१०-उ.)
 
१ चूर् (ई)
( १०-उ. ) । ३ ११
 
99
 
१३ तन् (उ) श्रद्धो-
। १४ (१०-प.) णिजभावः ।
१५ तन् (उ) विस्तारे (८-उ. ) । १६ क्लेश (अ) अव्यक्तायां वाचि
(१-आ.) । १७ किलश (अं) अनुतापे (४-आ.) । १८ किलश (ऊ)
विबाधने (९-प.) । १९ वच् (अ) परिभाषणे (२-प.) कुत्वम्
२० " (१०-प.) णिजभावः । २१ (१० -उ.) णिच् । २२
वृद्धी (१-प.) । २३ बृह (इ) [बृंह] वृद्धौ शद्वे च (१-प.) ।
(ऊ) उद्यमने (६-प. )
 
TITUT
 
27
 
बृहू (अ)
२५ ह
 
FOUNDED
 
27
 
॥ तंजस्वि नावधीतमस्तु ॥
 
Bhandarkar Oriental
Research Institute