This page has been fully proofread once and needs a second look.


 
कविरहस्यम्
 
वर्धयंसयत्य[‌‌‌‌‌‌‌^१]रिवीराणां क्रुद्धो मूर्धानमाहवे ॥ ८० ॥

 
विष्कम्भ[‌‌‌‌‌‌‌^२]ते प्रजारिष्टं विष्कम्भ्ना[‌‌‌‌‌‌‌^३]ति यमाद्भयम् ॥

विष्कभ्नो[‌‌‌‌‌‌‌^४]ति परोद्योगं तपःशौर्यबलेन यः ॥ ८१ ॥

 
धनेन स्तभ्नु[‌‌‌‌‌‌‌^५]ते सर्वःस्तभ्नोसँ[‌‌‌‌‌‌‌^६]त्यन्यश्च विद्यया ॥

विद्याधनसमृद्धोपि यो न स्तनाँभ्ना[‌‌‌‌‌‌‌^७]ति सज्जनः ॥ ८२ ॥

 
अर्थिनामीप्सितप्राप्तौ कल्प[‌‌‌‌‌‌‌^८]ते कल्पवृक्षवत् ॥
 
न के

न क
ल्पय[‌‌‌‌‌‌‌^९]ति मिथ्यार्थाञ् शिरः क्लृपय[‌‌‌‌‌‌‌^१०]ति द्विषाम् ॥ ८३ ॥

 
दीनेषु देयदय[‌‌‌‌‌‌‌^११]ते नित्यं योऽर्थिभ्यो देयदय[‌‌‌‌‌‌‌^१२]ते धनम् ॥

दीय[‌‌‌‌‌‌‌^१३]न्ते प्रत्यहं यस्य दुरितानि तपोबलैः ॥ ८४ ॥

 
शोकेन क्षींव षीब[‌‌‌‌‌‌‌^१४]ते सर्वः क्षीब[‌‌‌‌‌‌‌^१५]ते हर्षहर्षितः ॥

उभाभ्यामपि संस्ष्टष्टो यस्तु नातीव श्रीक्षीव्यति ॥ ९ ॥
[‌‌‌‌‌‌‌^१६]ति ॥ ८५ ॥
 
न रोषय[‌‌‌‌‌‌‌^१७]ति तस्मै स यो न तुल्यो न चाधिकः ॥

यस्मै कुप्यति तस्यासौ कुलमेवाभिरोष [‌‌‌‌‌‌‌^१८]ति ॥ ८६ ॥

 
न घृष्णो[‌‌‌‌‌‌‌^१९]ति गुरोरग्रे न धैर्ष[‌‌‌‌‌‌‌^२०]ति निजाः प्रजाः ॥

तमेव धर्षयसेप[‌‌‌‌‌‌‌^२१]त्येष यस्तासु प्रतिकूलति ॥ ८७ ॥
 

 

 

 
 
[‌‌‌‌‌‌‌^१] वर्ध् (अ) छेदने (१०-उ. ) ।
[‌‌‌‌‌‌‌^२] स्कभ् (इ) [
स्कम्भ्] प्रतिबन्धे (१ -आ.) वेः स्कभ्नातेर्नित्य (२५५६) मिति षत्वम् ।
[‌‌‌‌‌‌‌^३] स्कम्भ् (उ) रोधनस्तम्

 
नयोः (९ - प.) ।
[‌‌‌‌‌‌‌^४] स्कम्भ् (उ) " (५-प.) ।
[‌‌‌‌‌‌‌^५] स्तम्भ् (उ) (५-प.) ।
बोपदेवमते-
(उ) सामर्थ्य
१, (१०-उ.)
 
२ स्कम् (इ) [ स्कम्भ् ]
स्कभ्नातर्नित्य (२५५६) मिति षत्वम् ।
स्कम्भ (उ) रोधनस्तम्भनयोः (९ - प.) ।
(उ) " (५-प.) । ५ स्तम्भ (उ) (५-प.) ।
नात्मनेपदम् ।
[‌‌‌‌‌‌‌^
] " ।
[‌‌‌‌‌‌‌^
] (९-प.) ।
[‌‌‌‌‌‌‌^
] कृ
प् (उ) सामर्थ्ये (१-आ.) कृपो रोल (२३५०) इति रेफस्य लकार:
[‌‌‌‌‌‌‌^

] (१०-उ.) न समर्थयतीति भावः ।
[‌‌‌‌‌‌‌^
१०] कृप (०) दौर्बल्ये (१०-उ.) ११
[‌‌‌‌‌‌‌^११]
दय् (अ)
दानगातिरक्षणहिंसाऽ दानेषु (१ -आ.)
[‌‌‌‌‌‌‌^
१२] " ।

[‌‌‌‌‌‌‌^१३] दी (ङ्र) क्षये
(४-आ.) ।
[‌‌‌‌‌‌‌^
१४.] क्षीबूब् (ॠ) मंदे (१ -आ.) ।
[‌‌‌‌‌‌‌^
१५] क्षीबूब् (ॠ)
बवयोः सावर्ण्याद् धातुभेदः
[‌‌‌‌‌‌‌^
१६] क्षिवूव् (उ) निरसने (४-प.) ११

[‌‌‌‌‌‌‌^१७]
रुष् (अ) रोषे (१०-उ.) ।
[‌‌‌‌‌‌‌^
१८] रुष् (अ) हिंसायाम् (१ प. )
[‌‌‌‌‌‌‌^
१९
घृ
] धृष् (ञि, आ) प्रागल्भ्ये (५-प.) ।
[‌‌‌‌‌‌‌^
२०] धृष् (अ) प्रसहने (१)
०-प) णिजभावः ।
[‌‌‌‌‌‌‌^
२१] " णिजन्तस्य रूपमिदम् ।
 
१३ दी
 
(ङ्र) क्षये
 
72
 
INSTITUTE
 
1917
 
१ वधू (अ) छेदने (१०-उ. ) ।
प्रतिबन्धे (१ -आ.) वेः
 

नमस्तु ॥
 
Bhandarkar Oriental
Research Institute