This page has not been fully proofread.


 
कविरहस्यम्
 
वर्धयंसरिवीराणां क्रुद्धो मूर्धानमाहवे ॥ ८० ॥
विष्कम्भते प्रजारिष्टं विष्कम्नाति यमाद्भयम् ॥
विष्कभ्नोति परोद्योगं तपःशौर्यबलेन यः ॥ ८१ ॥
धनेन स्तभ्नुते सर्वःस्तभ्नोसँन्यश्च विद्यया ॥
विद्याधनसमृद्धोपि यो न स्तनाँति सज्जनः ॥ ८२ ॥
अर्थिनामीप्सितप्राप्तौ कल्पते कल्पवृक्षवत् ॥
 
न केल्पयति मिथ्यार्थाञ् शिरः क्लृपयति द्विषाम् ॥ ८३ ॥
दीनेषु देयते नित्यं योऽर्थिभ्यो देयते धनम् ॥
दीयन्ते प्रत्यहं यस्य दुरितानि तपोबलैः ॥ ८४ ॥
शोकेन क्षींव ते सर्वः क्षीव ते हर्षहर्षितः ॥
उभाभ्यामपि संस्ष्टष्टो यस्तु नातीव श्रीव्यति ॥ ९ ॥
न रोषयति तस्मै स यो न तुल्यो न चाधिकः ॥
यस्मै कुप्यति तस्यासौ कुलमेवाभिरोष ति ॥ ८६ ॥
न घृष्णोति गुरोरग्रे न धैर्षति निजाः प्रजाः ॥
तमेव धर्षयसेप यस्तासु प्रतिकूलति ॥ ८७ ॥
 

 

 
स्कम्भ
 
बोपदेवमते-
(उ) सामर्थ्य
१, (१०-उ.)
 
२ स्कम् (इ) [ स्कम्भ् ]
स्कभ्नातर्नित्य (२५५६) मिति षत्वम् ।
स्कम्भ (उ) रोधनस्तम्भनयोः (९ - प.) ।
(उ) " (५-प.) । ५ स्तम्भ (उ) (५-प.) ।
नात्मनेपदम् । ६ " । ७ (९-प.) । ८ कृप
(१-आ.) कृपो रोल (२३५०) इति रेफस्य लकार: ९
न समर्थयतीति भावः । १० कृप (०) दौर्बल्ये (१०-उ.) ११ दय् (अ)
दानगातरक्षणहिंसाऽ दानेषु (१ -आ.) १२ " ।
(४-आ.) । १४. क्षीबू (ॠ) मंदे (१ -आ.) । १५ क्षीबू (ॠ)
बवयोः सावर्ण्याद् धातुभेदः १६ क्षिवू (उ) निरसने (४-प.) ११
रुष (अ) रोषे (१०-उ.) । १८ रुष् (अ) हिंसायाम् (१ प. ) १९
घृष् (ञि, आ) प्रागल्भ्ये (५-प.) । २० धृष् (अ) प्रसहने (१)
णिजभावः । २१ " णिजन्तस्य रूपमिदम् ।
 
१३ दी
 
(ङ्र) क्षये
 
72
 
INSTITUTE
 
1917
 
१ वधू (अ) छेदने (१०-उ. ) ।
प्रतिबन्धे (१ -आ.) वेः
 

नमस्तु ॥
 
Bhandarkar Oriental
Research Institute