This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
यः सदा द्रियेय[‌‌‌‌‌‌‌^१]ते धर्मे दृणी[‌‌‌‌‌‌‌^२]ति च रणे रिपून् ॥

दर[‌‌‌‌‌‌‌^३]न्ति दिगधीशाश्च यस्य दिग्विजयोद्यमे ॥ ७३ ॥

 
तृणत्ति शां[‌‌‌‌‌‌‌^४]त्ति शात्रवान्युद्धे तच्छिरोभिस्तृणो[‌‌‌‌‌‌‌^५]ति गाम् ॥

स्तृणाति त्रिदशावासं यः कुन्देन्दुनिभेभैर्गुर्णैः ॥ ७४ ॥
यँ

 
[‌‌‌‌‌‌‌^७]ते धर्म एवासौ यातय[‌‌‌‌‌‌‌^८]त्यहितं विशाम् ॥

निर्यातय[‌‌‌‌‌‌‌^९]ति वैरं च नरेन्द्रेषु क्रमागतम् ॥ ७९ ॥
 
"
 
१२
 

 
शीशांस[‌‌‌‌‌‌‌^१०]ते खड्गलतां निशिनासनो[‌‌‌‌‌‌‌^११]त्यसिचन्द्रिकाम् ॥
शे

णयसा [‌‌‌‌‌‌‌^१२]त्याशुयुगान् शाणे यत्सैन्यं समरोद्धुरम् ॥ ७६ ॥

 
न सीद[‌‌‌‌‌‌‌^१३]ति क्वचित् कार्ये सर्वत्रौरासीदति[‌‌‌‌‌‌‌^१४]ति श्रियम् ॥

सादय[‌‌‌‌‌‌‌^१५]ति सर्वासां विद्यानां पारमप्यसौ ॥ ७७ ॥
रेटॅ

 
रट[‌‌‌‌‌‌‌^१६]
न्ति हाटकं यस्मात् प्राप्य विप्राः परस्परम् ॥
रँटॅय

रटय[‌‌‌‌‌‌‌^१७]
न्ति च रङ्गाणि भूमिं च रैयरटय[‌‌‌‌‌‌‌^१८]न्ति ते ॥ ७८ ॥

 
श्रुत्या धर्मं मिमी[‌‌‌‌‌‌‌^१९]ते' यः किंचित् स्मृत्यापि मीय[‌‌‌‌‌‌‌^२०]ते ॥

मौमा[‌‌‌‌‌‌‌^२१]ति मानिनो यस्य यशस्त्रिभुवनोंनोदरे ॥ ७९ ॥

 
यस्य श्रीर्वर्ध[‌‌‌‌‌‌‌^२२]ते नित्यं योऽर्थैर्वर्धय[‌‌‌‌‌‌‌^२३]ति द्विजान् ॥
 
२०
 
२२
 

 
 
[‌‌‌‌‌‌‌^१]
दृ ( ङ्) आदरे (६-आ.) । २दू
[‌‌‌‌‌‌‌^२] दॄ
(०) विदारणे (९-प.) ।

[‌‌‌‌‌‌‌^
दृ] दॄ (०) भये (१-प.) ।
[‌‌‌‌‌‌‌^
वृ] तृद् (उ-र्) हिंसानादरयो: (७-उ.) ।
[‌‌‌‌‌‌‌^

] स्तृ (ञ्) आच्छादने (५- उ.) ।
[‌‌‌‌‌‌‌^
(ञ] स्तॄ (ञ्) आच्छादने (९-उ.)
 

[‌‌‌‌‌‌‌^

 

 
] यत् (ई) प्रयत्ने (१-आ.)
[‌‌‌‌‌‌‌^
] यत् (अ) निकारोपस्करयोः । (१०-उ.)
११ ।

[‌‌‌‌‌‌‌^९] "
[‌‌‌‌‌‌‌^
१०] शान् (अ) तेजने (१-उ.) सन्नन्तस्येदं रूपं मीमांसत
इतिवत् । ११
[‌‌‌‌‌‌‌^११]
शि (ञ्) निशाने (५-उ.) १२
[‌‌‌‌‌‌‌^१२]
शण् (अम्) दाने गतौ
च (१-प.) णिच् ।
[‌‌‌‌‌‌‌^
१३] षद् (लृ) [ सद् ] विशरणगव्त्यवसादनेषु (१-प)
पाघ्राध्मे (२३६० ) ति सीदादेशः ।
[‌‌‌‌‌‌‌^
१४] षद् (ऌ ) गतौ (१०-प.) णि-
जभावे रूपम् (१०-उ.) ।
[‌‌‌‌‌‌‌^१५] " ( १०-उ ) ।
[‌‌‌‌‌‌‌^
१६] रट् (अ) परिभा-
षणे (१-प ) ।
[‌‌‌‌‌‌‌^
१७.] " प्रयोजकार्थस्येदं रूपम् ।
[‌‌‌‌‌‌‌^
१८] रठ् (अ)
"
[‌‌‌‌‌‌‌^
१९] मा (ङ्) माने शब्दे च (३-आ.) भृञामिदि (२४९६) ति
२० मा (ङ) माने (४-आ.) ।
 
अभावे रूपम् । १५
 
षणे (१-प ) ।
 
ANSTITUPA
 
अभ्यासस्येकार : ।
 
२१

[‌‌‌‌‌‌‌^२०]
मा
 
(ङ्) माने (४-आ.) ।
[‌‌‌‌‌‌‌^२१] मा (०) माने (
२ - प. ) ।
 
२२

[‌‌‌‌‌‌‌^२२]
वृध् (उ) वृद्धीधौ (१ - आ. ) ।
[‌‌‌‌‌‌‌^
२३] वृध्
 
१५
 
(उ) " ( १०-उ ) ।
 
FOUNDED
 
1917
 
॥ तेजस्विभीनमस्तु॥
 
Bhandarkar Oriental
Research Institute
 
)