This page has not been fully proofread.

१४
 
कविरहस्यम्.
 

 
यत्प्रसादादविज्ञात स्वपरोपब्रवाः प्रजाः ॥ ६९ ॥
यः प्रापयति सर्वत्र सन्मानं सर्पराजवत् ॥
भापति प्रत्यहं तेजः कीर्खा व्याप्नोति रोदसी ॥ ६६ ॥
न लगते गुरोराज्ञां न लेयति यः स्थितिम् ॥
अव्याधिरपि दीप्ताग्निर्यः कदापि न यति ॥ ६७ ॥
खिँद्यते यो न मृत्येषु याचकेषु न खिन्दति ॥
खिन्ते तेष्वेव ये द्रव्यं दीयमानं न गृद्धते ॥ ६८ ॥
आज्ञपियति मृत्यार्थे यज्ञे संज्ञपयसजान ॥
भूपाश्च भक्तिनम्राभिर्वाभिर्विज्ञपयन्ति यम् ॥ ६९ ॥
निष्कलन्ते मुखाद्यस्य नाश्लीलपरुपा गिरः ॥
यः श्रियं कलयसँन्द्रीपुत्कालयति यद्यशः ॥ ७० ॥
सर्वो गर्वति विद्याभिर्धनैर्गर्वायते ऽपरः ॥
सर्वविद्यश्च सम्राट् च न स गवर्यते प्रभुः ॥ ७१ ॥
क्रेंदन्ते कान्दिशीभूता दिगन्ते यस्य शत्रवः ॥
केंन्दन्स श्रुभरैर्वाक्यैः केन्दयन्ति रिपुस्त्रियः ॥ ७२ ॥
 
१६
 
उभयपदीत्येके ।
 
१ आप् (ल) लम्भने (१०-प.) । २
णिजभावे रूपम् । ३ आप् (ऌ) व्याप्ती (५-प.) १४ लघू (इ) [लङ्क ]
गव्यर्थे (१ -आ.) । ५. लघ् (इ) " भाषार्थ: (१०-उ.) । ६. लघ् ( इ )
[लङ्क ] शोषणे (१ प. ) । ७ खिद् ( अ ) दैन्ये (४-आ.) ।
(अ)
खिद् ( अ ) परिघाते
(७-आ.) ।
 

 
१०
 
ज्ञा
 
(६-प.) । ९ खिद् (अ) दैन्ये
(०) नियोगे (१०-उ.) अर्तिी
(२५७०) ति पुकू । ११ ज्ञप् (अ-म्) मारणादिषु (१०-उ.) । १२
तोषणे ( " ) मिवाद् हूस्वः ।
 
"
 
१३ कल् (अ) गती संख्याने च
 
77
 
(१-आ.) १४ कल् (१०-उ.) ।
 
१५कल् (अ) क्षेपे (१०-उ. ) ।
 
१६ गर्व (अ) दर्पे (१-प.) । १७ गर्व (०) माने (नाम धातुरय-
म्-आ.) कर्तुःवयङ् (२६६५) इत्याचारार्थे क्यङ् (य)
१८ गर्व (०) माने (१०-आ ) । १९ क्रद् (अ)
२० कद् (इ) [ क्रन्द् ] आव्हाने रोदने च ( १ - प. ) । २१ क्रन्द् (अ)
शोकसातव्ये (१०-उ. ) ।
 
॥ तंजस्विनावधीतमस्तु ॥
 
१"
 
प्रत्ययः ।
 
INSTITUT
 
वैकल्ये (१-आ)
 
Bhandarkar Oriental
Research Institute