This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
यो वार्तातां श्रवणादेव स्वैरिणीनां हृणीय[^१]ते ॥ ८ ॥

शब्दादयो यं विषयाः सुखय[^२]न्ति निरापदम् ॥

सुखाय[^३]ते श्रिया नित्यं विद्यया यश्च सुख्यति ॥ १[^४]ति ॥ ५९ ॥

देव[^५]ते कन्दुकैर्नित्यं क्रीडाद्यूश्च दीव्यति ॥
[^६]ति ॥
परिदेवँयवय[^७]ते कश्चित्तस् राष्ट्रे न दुःखितः । ६० ॥
मध्

मथ्
ना[^८]ति वादिनः शास्त्रे रणे मंन्थ[^९]ति वैरिणः ॥

मनो मै[^१०]ति नारीणां रूपेणाप्रतिमेन यः ॥ ६१॥

यः श्लिष्यति"[^११]ति प्रियां प्रेम्णा श्लेष [^१२]ति द्विषतां पुरम् ॥

दुःश्लेषाण्यपि कार्याणि घिधिया श्लेषय[^१३]ति क्षणात् ॥ ६२ ॥
कृ

कु
तोपि शंशङ्क[^१४]ते नासौ सर्वेषां शक्य[^१५]ते तु यः ॥

शक्कोनो[^१६]त्यशक्यमप्याजोजौ विजेतुं भुजविक्रमात् ॥ ६३ ॥

खेल[^१७]न्ति यन्नरा नित्यं खेलाय[^१८]न्ति च योषितः ॥

खेलेंल[^१९]न्ते च जरत्योपि यत्प्रजा निरुपद्रवाः ॥ ६४ ॥

पिब[^२०]न्ति मधु पीव[^२१]न्ति पीय[^२२]न्ते च प्रियाननम् ॥
 
२२
 
१३
 

 
 
[^१]
हृणी (ङ्) रोषणे लज्जायां च, (११-आ.) ।

[^२]
सुख् (अ)
सुखक्रियायाम् (१० - उ. ) ।
[^
] सुख (०) (० आ.) नाम-
धातुरयम् सुखादिभ्य (२६७४) इति क्यङ् वृद्धिः ।
[^
] सु
ख् (अ) तन्त्क्रियायाम् (११-प.) सुखमनुभवतीत्यर्थः ।
[^
] देव् (ॠ)
देवने ( १ - आ.) ।
 
(४-प.) ।
 

[^
] दिव् (उ) क्रीडादिषु
(४-प.) ।
[^७]
दिव् (उ) परिकूजने (१०-आ.) ।
 

[^

 
] मन्थ् (अ) विलोडने ।
( ९ - प. ) ।
[^
] मथ् (इ) [मन्थ्. ] हिंसाकेक्लेशनयोः (१-प.) ।
[^
१०] मथ्
(ए) विलोडने (१-प.) ।
 
११
 
"१२ श्लिष् (उ) दाहे (१-प.) ।
 

[^११]
श्लिष् (अ) आलिङ्गने (४-प.) ।

[^१२] श्लिष् (उ) दाहे (१-प.) ।
[^
१३] श्लिष् (अ) श्लेषणे (१०-उ.)

[^
१४] शक् (इ) [शङ्क्] शङ्कायाम् (१ -आ.) ।
[^
१५] शक् (अ) मर्षणे
( ४-उ.) ।
[^
१६] शक् (लृ) शक्तौ (५-प.) ।
[^
१७] खेल् (ऋ)
 
चलने (१-प.) ।
[^
१८] खेला (०) (११-प.) ।
[^
१९] खे
ल् (ॠ) " चान्द्रमतेनात्मनेपदं ज्ञेयम् ।
[^
२०] पा (०) [ पिब् ]
( १-प.) पांघे
( १-प.) पाघ्रेति (२३६०) पिबादेश: । २१
[^२१]
पीव् (अ) स्थौल्ये (१
२२
- प)
[^२२]
पी (ङ्) पाने (४ - आ. )
 
प. ) ( ए
 
FOUNDED
1917
 
॥ तंजस्वि नावधीतमस्तु ।
 
Bhandarkar Oriental
Research Institute