This page has been fully proofread once and needs a second look.

१२
 
कविरहस्यम्.
 
[ अनुष्टुप् ]
 

 
बोध[^१]ते' धर्मविद्यां यः क्षत्रविद्यां च बोधति ॥
[^२]ति ॥
नित्यमध्यात्मयुक्तात्मा ब्रह्मविद्यां च बुध्य[^३]ते ॥ ३ ॥

 
बीभत्स[^४]ते परस्त्रीभ्यो यो बध्ना[^५]ति मतिं परे ॥

बाधय[^६]न्ति न दुःखार्ताः केशान् यदरियोषितः ॥ १४ ॥
५४ ॥
 
मा[^७]र्ष्टि तीर्थोदकैर्नित्यं मार्ज[^८]त्याले पनौर्द्विजान्
 
90
 
१२
 

यो मार्जय[^९]ति साम्राज्यश्रियश्चापलवाच्यताम् ॥ १९ ॥
५५ ॥
 
न क्षुभ्य[^१०]ति रिपुष्वेकः क्षोभ[^११]ते" नानुजीविषु ॥

मनागपि मनो यस्य न क्षुभ्ना[^१२]ति महाहवे ॥ ६ ॥

 
न हिन[^१३]स्ति वृथा जन्तुं तृणान्यपि न हिंसति ॥
[^१४]ति ॥
तमेव हिंसयसे[^१५]त्येकं यस्तदाज्ञां विलङ्घते ॥ १७ ॥

 
जिति'ह्रे[^१६]ति नीचसंगत्या ह्रीच्छँछ[^१७]
त्
यनृतभाषणात् ॥
 
(१)

 
 
[^१]
बुध् (इर् ) बोधने (१-उ.) ।
( १-प.) । (

[^२] बुध् (अ) ( १-प.) ।
[^
)] बुध् (अ) अवगमने
 
(२) बुध (अ)
(४-आ. ) ।
 

[^४]
बध् (अ) बन्धने (१-आ). चित्तविकारे सनि द्विवम् । एकाचो
बशो भष् (३२६) इति भत्वम् । खीर चे (१२१) ति धकारस्य तकारः ।

[^५]
बन्ध् (अ) बन्धने (९-प.) अनिदिता (४१५) मिति नलोपः ।

[^६]
ध् (अ) संयमने (१०-उ.) । (
[^
)] मृज् (ऊ) शुद्धौ ( २-प.)
मृजे (२४७३) रिंरिति वृद्धिः । वश्चभ्रस्जे (२८९४) ति जस्य षत्वे टुना टु-
रिति (११३) तकारस्य टः । (
[^
)] मृज् (ऊ) शौचालङ्कारयोः
( १०-प.) णिजभावः । (
[^
)] मार्ज् (अ) शुद्धीधौ शब्दे च ( १० - उ )
(

[^
१०)] क्षम्षुभ् (अ) संचलने (४-प.) । (११)
[^११]
क्षुभ् (अ) " ( १ -आ. ) ।
(१२)

[^१२]
क्षुभ् (अ) (९- प ) । (
[^
१३)] हिस् (इ) [हिंस्]
हिंसायाम् (७-प.) 'श्रान्नलोपः'
हिस (इ)
 
"
 
(२५४४) इति नलोपः । (१४ )
(१-प.) । (१५)

[^१४]
हिस् (इ) (१-प.) ।
[^१५] हिस् (इ) (१
०-उ.)।
 
""
 
27
 

[^१६] ह्री
(०) लज्जायाम्, (३-प. ) कुहोश्चु (२२४५) रित्यभ्यास-
FOUNDED
 
1917
 
23
 
( १ - प. ) 1,
 
(१६)-हूी
 
चुत्वम् । (
[^
१७)] हीच्छ् ( अ )
 
hat
 
बोधने
 
(४)
 
बशो
 
(५)
 
(€)
 
॥ तजस्विनावधीतमस्तु॥
 
Bhandarkar Oriental
Research Institute
 
( १ - प. ) ।