This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
(वसन्ततिलका.)
 

 
तेतिरैयल्य[^१]ते शिशुजनो गृहिणां गृहेषु तिल्लेल[^२]न्ति यौवनमद्देन च तद्युवानः

तेल[^३] न्ति वारललनाश्च सह प्रियेण यस्य प्रजाश्य अच भयशोकरसानभिज्ञाः

यःसत्करे करिणि मुञ्च[^४]ति कङ्कपत्रं यश्च प्रमोचय[^५]ति चञ्चलमश्वकाये ॥

संख्येऽवमोक्षय[^६]ति यश्च शरं मनुष्ये स्वां त्वां भुवं प्रतिगते विदितास्त्रवेदः
॥ ४८ ॥
 
( माल्यभारा.)
 
॥ ४८ ॥
 

 
निपत[^७]न्ति रणेषु यस्य बाणाः शितशस्त्रैर्निहता गतासवश्च ॥
पं

तय[^८]न्ति समन्ततो विपक्षाः सकलक्षोणितले विपसंत्य[^९]ते यः ॥ ४९ ॥

 
भव[^१०]ते दुरितक्षयं यथोक्तैः क्रतुभिर्भावय[^११]ते" च नाकलोकम् ॥

भव[^१२]ति त्रिदशैश्च पूजितो यस्तृणवद्भावय[^१३]ति द्विश्च सर्वान् ॥ १० ॥
 
५० ॥
 
(इन्द्रवंशा.)
 

 
अग्नेषु नरैयनोद्गूरय[^१४]तेऽस्त्रमाहवे मुक्तायुधे नोरेद्गुर[^१५]ते स सर्ववित् ॥
आँ

गूर्य[^१६]ते श्रीरपि तस्य संमुखं स्फुरद्यशः श्वेतपटावगुण्ठिता ॥ ११ ॥
 
५१ ॥
 
(उपजाति:)
 

 
अज्ञानि मित्राणि रहोपगूढे राजन्यके वेदय[^१७]ते स एकः ॥

सुखं सदा वेदय[^१८]ते च सर्वं स्वार्थं प्रजा यत्र निवेदय[^१९]न्ति ॥ २ ॥
 
( १ ) तिल

 
[^१] तिल्
(अ) गती तौ( १ - प. ) धातोरका (२६२९) इति यङ्
(य) द्वित्वम् । (
[^
) ति] तिल्ल् (अ) गतौ (१-प.) ।
तिल

[^३] तिल्
(अ)
 
(३)
 
"
 
। (

[^
)] मुच् (लृ) मोचने (६-उ. ) शे मुचादी-
ना ( २५४२) मिति नुम् (न्) । (
[^
)] नुव् (अ) प्रमोचने मोदने च
( १०-उ. ) । (
[^
)] मोक्ष् (अ) मोक्षणे (१०-उ.) अयं धातुपाठेऽ
नुपलब्धीधोऽपि कोशे दृश्यते । (
[^
)] पत् (ऌ) गतौ (१-प.) । (
[^
)
] पत ( ० ) गतीतौ वादन्तः (१०-उ.) । (
[^
)] पत् (अ) ऐश्वर्ये (४-आ.) 1
(१०)

[^१०]
भू (०) माप्तीराप्तौ (१०-आ.) गिणिजभाव: । (११)
[^११]
भू (०) संभाव-
नायाम् (१०-उ) ।

[^१२] भू
(०) सत्तायाम्
(१-प.) ।
 
(१२) मू
 
(
(१-प.) ।
[^
१३)] भू (०)
(१०-उ.) ।
 
संभावनायाम् ।
[^१४] गूर् (अ) उद्यमने
[^१५]
गुरुर् (ई)
[^१६] गूर्
(ई) हिंसागव्त्योः (४-आ.) ।
निव/सेषु, (१०-आ.) ।
 
(१८)
 
( २ - T.) णिजन्तस्य रूपम् ।
 
संभावनायाम् ।
(१५) गुर् (ई)
 
22
 
(१४) गूर (अ) उद्यमने
(६-आ.) ।
 
"
 
(

[^
१७)] विद् (अ) चेतनाख्यान
 
27
 
FOUNDED
 
।(
निवासेषु, (१०-आ.) ।
[^१८] " "
[^
१९) बिंदू] विद् (अ) ज्ञा
 

 
UTE
 
Bhandarkar Oriental
 
Research Institute
 
ने ( २ - प.) णिजन्तस्य रूपम् ।