This page has not been fully proofread.

सप्रस्फोटम्.
 
(वसन्ततिलका.)
 
तेतिरैयते शिशुजनो गृहिणां गृहेषु तिल्लेन्ति यौवनमद्देन च तद्युवानः
तेलन्ति वारललनाश्च सह प्रियेण यस्य प्रजाश्य अयशोकरसानभिज्ञाः
यःसत्करे करिणि मुवति कपत्रं यश्च प्रमोचयति चञ्चलमश्वकाये ॥
संख्येऽवमोक्षयति यश्च शरं मनुष्ये स्वां त्वां भुवं प्रतिगते विदितास्त्रवेदः
( माल्यभारा.)
 
॥ ४८ ॥
 
निपतन्ति रणेषु यस्य बाणाः शितशस्त्रैर्निहता गतासवश्च ॥
पंतयन्ति समन्ततो विपक्षाः सकलक्षोणितले विपसंते यः ॥ ४९ ॥
भवते दुरितक्षयं यथोक्तैः क्रतुभिर्भावयते" च नाकलोकम् ॥
भवति त्रिदशैश्च पूजितो यस्तृणवद्भावयति द्विपश्च सर्वान् ॥ १० ॥
 
(इन्द्रवंशा.)
 
अग्नेषु नरैयतेऽस्त्रमाहवे मुक्तायुधे नोरेते स सर्ववित् ॥
आँगूर्यते श्रीरपि तस्य संमुखं स्फुरद्यशः श्वेतपटावगुण्ठिता ॥ ११ ॥
 
(उपजाति:)
 
अज्ञानि मित्राणि रहोपगूढे राजन्यके वेदयते स एकः ॥
सुखं सदा वेदयते च सर्व स्वार्थ प्रजा यत्र निवेदयन्ति ॥ १२ ॥
 
( १ ) तिल (अ) गती ( १ - प. ) धातोरकाव (२६२९) इति यङ्
(य) द्वित्वम् । (२) तिल् (अ) गतौ (१-प.) ।
तिल (अ)
 
(३)
 
"
 
। (४) मुच् (ल) मोचने (६-उ. ) शे मुचादी-
ना ( २५४२) मिति नुम् (न्) । (५) नुव (अ) प्रमोचने मोदने च
( १०-उ. ) । (६) मोक्ष (अ) मोक्षणे (१०-उ.) अयं धातुपाठेऽ
नुपलब्धीपि कोशे दृश्यते । (७) पत् (ऌ) गतौ (१-प.) । (८)
पत ( ० ) गती वादन्तः (१०-उ.) । (९) पत् (अ) ऐश्वर्ये (४-आ.) 1
(१०) भू (०) माप्ती (१०-आ.) गिजभाव: । (११) भू (०) संभाव-
नायाम् (१०-उ) ।
(०) सत्तायाम्
(१-प.) ।
 
(१२) मू
 
(१३) भू (०)
(१०-उ.) ।
 
गुरु (ई) हिंसागव्योः (४-आ.) ।
निव/सेषु, (१०-आ.) ।
 
(१८)
 
( २ - T.) णिजन्तस्य रूपम् ।
 
संभावनायाम् ।
(१५) गुर् (ई)
 
22
 
(१४) गूर (अ) उद्यमने
(६-आ.) ।
 
"
 
(१७) विद् (अ) चेतनाख्यान
 
27
 
FOUNDED
 
।(१९) बिंदू (अ) ज्ञान
 

 
UTE
 
Bhandarkar Oriental
 
Research Institute