This page has not been fully proofread.

३०
 
कविरहस्यम्
 
शोभते' रूपसंपत्त्या शुभेति स्फीतया श्रिया ॥
यःशुम्भंति शुभैरङ्गैर्दष्ट्याऽरींश्च निशुम्भंति ॥ ४१ ॥
नियुक्त भूमिपालान् यो नियोजयति रक्षकान् ॥
नियोजति च सामन्तान् स्वयमात्मनि युज्यते ॥ ४२ ॥
धर्मोन् स्तोभयति स्तौति'' देवान् नौति' गुरून् द्विजान् ॥
नैवेति त्रिषु लोकेषु यद्गुणान् प्रणुते जनः ॥ ४३ ॥
बाणावलि किरसाजो करोति शरमण्डलम् ॥
 
कृणोति करिणः शत्रोः कृणाति तुरगान् नवान् ॥ ४४ ॥
यस्य कीर्तिरियात द्यामृणाति फणिनां पुरम् ॥
ऋणोति" पृथिवीं कृत्नां विमुखानि तथार्च्छति
 
यो लुश्चेति गिरा किंचित् क्वचित् कार्येण लुञ्चति ॥
यो लुचति" परद्रव्यं तच्छिरो लुञ्चेयससौ ॥ ४६ ॥
 
२४
 
२१
 
॥ ४५ ॥
 
77
 
(१) शुभ् (अ) दीप्ती (१-आ.) । (२) शुभ् (अ) शोभार्थ: ( ६-प.) ।
(३) शुम्भ ( अ ) (६-प.) । (४) शुम्भ (अ) हिंसायाम्
(१-प.) ।
(५) युज् (इर्) योगे (७-उ.) उपसंगैंण भिन्नार्थः
एवमग्रेऽपि बोध्यम् । (६ ) युज् (अ) संयमने (१०-उ. ) ।
 
(७)
 
22
 
युज् ( अ )
(९) तो
 
( १-प.) । ( ८) युज् (अ) समाधी (४ -आ. ) ।
(अ) श्लाघायाम् ।
(१०-उ.) । (१०) ष्टु (ञ)
[ स्तु ] स्तुती (२-उ ) । (११) णु (०) [नु ] स्तुती (२-प.) ।
(१२) णू [नू ] स्तुती (६-प.) ।
(१३) णु (०) " ( २ - आं)
-
परस्मैपदमनित्यं बोध्यम् । (१४) कू ( ० ) विक्षेपे (६-प.) । (१५)
कृ (डु-ञ्) करणे (८-उ.) तनादिकृत्र्भ्य (२४६६ ) इति उ: ।
कृ (ञ) हिंसायाम् (५–उ.) । (१७) कृ (०) हिंसायाम् (९-प.)
 
(१६)
 
( १८) ऋ ( ० ) गती (३-प.) अतिपिपर्यो (२४९३) रितीकारादेशः ।
अभ्यासस्येति (२२९०) इयङ् । (१९) ऋ २०) गती (९-प.) प्वादित्वात्
हस्व: । ( २० ) ऋण (उ ) गती (८ - उ.)
(२१) ऋ [कन्छु ]
गतिप्रापणयोः (१-प.) पाघेति ऋच्छादेश: । (२२) लुञ्च् (अ) अपने-
यने, (१-प.) ।
 
"
 
(२३)
 
(२४) लुञ्च् (अ) (५)
 

नमस्तु ॥
 
( १-प.) प्रेरणायें णिजन्तस्य रूपम् ।
 
Bhandarkar Oriental
Research Institute