This page has been fully proofread once and needs a second look.

सप्रस्फोटम्.
 
ददा[^१]ति द्रविणं मूभूरि दा[^२]ति दारिद्र्यमर्थिनाम् ॥

योऽवदौयदाय[^३]ति सत्कीर्तिं शिरोऽवद्य[^४]ति विद्विषाम् ॥ २४ ॥

 
वे[^५]त्ति सर्वाणि शास्त्राणि गर्यो यस्य न विद्य[^६]ते ॥
वि

वि[^७]
न्ते धर्मं सदा सद्भिस्तेषु पूजां स वि[^८]न्दति ॥ २५ ॥

 
यस्य पृथ्वी प्रसू[^९]तेऽर्थं धर्ममर्थः प्रसूय[^१०]ते ॥

प्रसौ[^११]ति विजयं धर्मः स च सेप्रस[^१२]ति श्रियम् ॥ २६ ॥
घृ

 
वृ
[^१३]क्ति वृजिनैः सङ्गं वृड्डे[^१४]ङ्के च विकलैः सह ॥

वर्ज[^१५]त्यनार्जवोपेतैर्यो वर्जय[^१६]ति दुर्जनैः ॥ २७ ॥

 
सं
ष्ट[^१७]क्ते नातिशस्त्रैर्यः सङ्घृ॒संष्ट[^१८]क्ति न पापिभिः !!

संपर्चय[^१९]ति न क्षुब्धैः संपर्च[^२०]ति न वञ्चकैः ॥ २८ ॥

 
यो गां शुन्ध[^२१]ति सत्येन तपसा शुन्धंध[^२२]ते तनुम् ॥
 

 
(१)

 
[^१]
दा (डु ञ् ) दाने (३-उ.) जुहोत्यादिभ्य (२४८९) इति

श्लःलु, श्लीलौ (२४९०) इति द्वित्वम् । (२)
[^२]
दा (प्) लंबलवने । (२-प.) ।
(

[^
)] दै (प्) शोधने, (१-प.) । (४)
[^४]
दो (०) अवखण्ड
ने (४-प.) ओतः श्यनि (२५१०) इत्यो कारलोपः । (
[^
) बिंदू] विद् (अ)
 
ज्ञाने (२- प.) । (
[^
)] विद् (अ) सत्तायाम् (४-आ.) (
[^
)] विद् (अ)
विचारणे, (७-आ.) रुधादिभ्य (२५४३) इति श्म् । (न) श्सोरल्लोप
(२४६९) इत्यकारलोपः । (। [^)] विद् (लृ) [विन्द् ] लाभे (६-उ.)
शे मुचदीना ( २५४२) मिति नुम् । (
[^
) ]षू [स] (ङसू] (ङ्) प्राणिग-
र्भविमोने. (२-आ.) धात्वादेः षः स ( २२६४) इति सत्वम् । (
[^
१०)
] षू (ङ) [ ङ्) [सू] प्राणिप्रसवे (४-आ.) ।

[^११] षु (०) [ सु]
प्रसवेवैश्वर्ययोः ( २-च. ) ।
(

[^१२] षु (०) [सु ] (१-प. )
[^
१३) व]वृज् (ई) वर्जने (७-T.) चो: कुः
 
:
 
(१२) षु (०) [सु ]
 
(११) षु (०) [ सु]
(१-प. )
 
(३७८) । इति कुत्वम् ।
(१५)

[^१४]
वृज् (ई)
 
"
 
(१७) पृच (ई)
 
इ) ( २ -आ. ) ।
 
77
 
(१४)

[^१५]
वृज् (इ)
( १ -प.) ।
 
ई) ( १ -प.) ।
[^१६] ( १० - उ. ) ।
[^१७] पृच् (ई)
संपर्चने (२-आ. ) ।
 

[^१८] (७-प.) ।
[^१९]
पृच् (अ) संयमने, (१०-उ० ) ।
 
(.२१ )

[^२०] वैभाषिको णिजभावः।
[^२१]
शुन्ध् (अ) शौचे (१-प. ) । (२२)
[^२२]
"
पाठे परस्मैपदवानप्यत्रात्मनेपदी प्रयुक्तः । अन्यत्रापि दृश्यते.
 
( १० - उ. ) ।
"
 
(१८)
 
(७-प.) ।
 
(२९)" वैभाषिको णिजभावः
 
FOUNDED
 
॥ ॥
 
Bhandarkar Oriental
Research Institute