This page has not been fully proofread.

सप्रस्फोटम्.
 
ददाति द्रविणं मूरि दाति दारिद्र्यमर्थिनाम् ॥
योऽवदौयति सत्कीर्तिं शिरोऽवद्यति विद्विषाम् ॥ २४ ॥
वेत्ति सर्वाणि शास्त्राणि गर्यो यस्य न विद्यते ॥
विन्ते धर्मं सदा सद्भिस्तेषु पूजां स विन्दति ॥ २५ ॥
यस्य पृथ्वी प्रसूतेऽर्थं धर्ममर्थः प्रसूयते ॥
प्रसौति विजयं धर्मः स च सेवति श्रियम् ॥ २६ ॥
घृणक्ति वृजिनैः सङ्गं वृड्डे च विकलैः सह ॥
वर्जसनार्जवोपेतैर्यो वर्जयति दुर्जनैः ॥ २७ ॥
सष्टक्ते नातिशस्त्रैर्यः सङ्घृ॒णक्ति न पापिभिः !!
संपर्चयति न क्षुब्धैः संपर्चति न वञ्चकैः ॥ २८ ॥
यो गां शुन्धति सत्येन तपसा शुन्धंते तनुम् ॥
 

 
(१) दा (डु ञ् ) दाने (३-उ.) जुहोत्यादिव (२४८९) इति
श्लः, श्ली (२४९०) इति द्वित्वम् । (२) दा (प्) लंबने । (२-प.) ।
(३) दै (प्) शोधने, (१-प.) । (४) दो (०) अवखण्डन
(४-प.) ओतः श्यनि (२५१०) इत्यो कारलोपः । (५) बिंदू (अ)
 
ज्ञाने (२- प.) । (६) विद् (अ) सत्तायाम् (४-आ.) (७) विद् (अ)
विचारणे, (७-आ.) रुधादिभ्य (२५४३) इति श्रम् । (न) श्रसोरलोप
(२४६९) इत्यकारलोपः । (८) विद् (ल) [विन्द ] लाभे (६-उ.)
शे मुचदीना ( २५४२) मिति नुम् । (९) षू [स] (ङ) प्राणिग-
भविमोवने. (२-आ.) धात्वादेः षः स ( २२६४) इति सत्वम् । (१०)
षू (ङ) [ सू] प्राणिप्रसवे (४-आ.) ।
• प्रसवेश्वर्ययोः ( २-च. ) ।
(१३) वज् (ई) वर्जने (७-T.) चो: कुः
 
:
 
(१२) षु (०) [सु ]
 
(११) षु (०) [ सु]
(१-प. )
 
(३७८) । इति कुत्वम् ।
(१५) वृज् (ई)
 
"
 
(१७) पृच (ई)
 
( २ -आ. ) ।
 
77
 
(१४) वृज् (इ)
( १ -प.) ।
 
संपर्चने (२-आ. ) ।
 
पृच् (अ) संयमने, (१०-उ० ) ।
 
(.२१ ) शुन्ध (अ) शौचे (१-प. ) । (२२) "
पाठे परस्मैपदवानप्यत्रात्मनेपदी प्रयुक्तः । अन्यत्रापि दृश्यते.
 
( १० - उ. ) ।
"
 
(१८)
 
(७-प.) ।
 
(२९)" वैभाषिको णिजभावः
 
FOUNDED
 
॥ ॥
 
Bhandarkar Oriental
Research Institute