This page has not been fully proofread.

<flag>गाथां</flag> ग्रन्थ[^१]यति प्रसन्नललितां श्लोकं च यो ग्रन्थ[^२]ति
ठाध्यं ग्राँथयति स्फुटार्थमधुरं गद्यं च हृद्यं सदा ॥
 
भावालंकृतिपेशलं ग्रंथति यः स्पष्टाक्षरं <error>नाटकं </error> <fix>नाटकम् </fix>
ग्रश्नांति प्रथितावदातचरितः स्तोत्रं विचित्रं च यः ॥ १२ ॥
 
यस्योद्यानवने स्फुटन्ति सततं चूताश्च ते चम्पकाः
स्फोटन्तेऽथ विपक्षपक्षनृपतीन् यः स्फुटयत्या हवे ॥
 
अन्तः स्फोटेति विद्विषां च हृदयं यस्याहितं कुर्वतां
यथास्फोर्टयति स्फुटं दश दिशः कुर्वन् रवैः पूरिताः ॥ १३ ॥
 
वैस्ते नेत्रवरं निर्वासयति यश्चित्रं च चीनांशुकं
यो वस्यसरिषु प्रवासयति यः क्रुद्धः कुलं विद्विषाम् ॥
 
शश्वद्वासयति व्रजन् दश दिशः कस्तूरिकाविभ्रमै-
लक्ष्मीर्यस्य मुखाम्बुजे निवसति' प्रीत्या सरस्वत्यपि ॥ १४ ॥
 
[ मालिनी. ]
 
मृपयति न नृपाणां मर्पते चोडतानामनुचितमणुमात्रं विद्विषां मृध्यते च
 
[^१] ग्रन्थ् (अ) उद्धन्वने - (१० उ. ) ।
[^२] (२) ग्र-
[^३]
 
(१०-प.) णिजभावा वैकल्पिकः ।
अयमाङ्ग्लकोशे दृश्यते ।
 
न्थ् (अ.)
 
(अ) सन्दर्भे, (१० प. )
 
 
(३) ग्रथ्
 
(४) ग्रथ
 
(०) संदर्भ (१ प.) को० । ( ५ ) ग्रन्थ (अ) सन्दर्भे (९–प.) ।
(६) स्फुट्. (अ) विकसने, (६-प.) ।
 
(७) स्फुट् (अ)
 
( १
 
आ. ) ।
 
(९)
 
(८) स्फुट् (इ) परिहास, (१० उ. ) ।
स्फुट् (इर् ) विशरणे, (१ –प.) । (१०) स्फुट् (अ) भेदने (१०-उ)
(११) वस् (अ.) आच्छादने । (२ - आ.) अदिममृतिभ्य (२४२४)
इति शपो लुक् ।
 
22
 
ISTITUTE
 
(१२) निवास (०) आच्छादने (१० –उ.) ।
(१३) वस (उ) सम्भे (४ प.) । (१४) बस् (अ) स्नेह-
च्छेदापहरणेषु (१०–उ.) । (१५) वास ( ० ) उपसेवायाम् (१७-उ.)
(१६) वस् (अ) निवासे (१ प. )
( ४ प ) अयं बोपदेवमेतन कथादिः कोशे ।
(१०-उ.) वैभाषिको णिजभाव: (१९) मृष
 
। (१७) मृष (अ) तिक्षायाम्
(१८) मृष (अ)
 
तितिक्षयाम्
 
(अ) तितिक्षायाम् (४ इ.)
 
सोरा
 
Bhandarkar Oriental
Research Institute