This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३
 
इत्यत्र कोऽयमित्युक्त्या प्रसिद्धचन्द्राद्भेदस्तत उत्कर्षश्च गर्भितः । एवमन्य-
त्राप्यूहनीयम् ॥ ३६ ॥
 
४०
 
यद्यपहु

 
य[^१]द्यपह्नु
तिगर्भत्वं सैव सापह्नवा मता ।
 

त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥ ३७ ॥

 
अत्र त्वत्सूक्तिमाधुर्य मेवामृतमित्यतिशयोक्तिश्चन्द्रमण्डलस्थममृतं न भव-
तीत्यपह्नुतिगर्भा ॥ यथावा -
-
 

 
मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं

प्रालेयद्युतिमण्डले खलु तयोरेकासिका नार्णवे ।

तच्चोदञ्चति शङ्खमूर्ध्नि न पुनः पूर्वाचलाभ्यन्तरे

तानीमानि विकल्पयन्ति त इमे येषां न सा हक्पथे ।
 
NG
 

 
[commentary]
 
गलितश्च्युतो हरिणो यस्मात्तथाभूतस्तेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः । पुनः
कीदृक् । सुधायां बद्धो ग्रासस्तदभिलाषो यैस्तैरुपवनसंसम्बन्धिभिश्च कोरैरनुसृतां लव-
ल्याः फलपाकस्य प्रणयिनीं सदृशीमच्छां स्वच्छां ज्योत्स्नां तत्त्वेनाध्यवासितां कान्ति
प्रभां किरन् । प्रसारयन्त्रिनित्यर्थः । लवली लताविशेष: 'हरफारेवडी' इति भाषाप्र-
सिद्धः । 'प्राकारो वरण: साल : ' इत्यमरः । सभाबद्धग्रासैरिति क्वचित्पाठस्तत्रा-
प्युक्त एवार्थ: । नवलवलीति पाठे नवश्चासौ लवलिपाकश्चेत्यन्वयो बोध्यः । न-
न्विहाभेदविवक्षैव किं न स्यादत आह -- अत्रेति ॥ कोऽयमित्यनेनानिर्ज्ञातत्व-
प्रकाशनात्प्रसिद्धस्य निर्ज्ञातत्वात्तद्वैलक्षण्यावगतिरिति भावः ॥ गर्भितो गलितेत्या-
दिविशेषणव्यङ्ग्यत्वेनाभिप्रेतः ॥ अन्यत्रापीति ॥ 'अनुच्छिष्टो देवैरपरिदलितो

राहुदशनैः कलङ्केनाश्लिष्टो न खलु परिभूतो दिनकृता । कुहूभिर्नो लिप्तो न च
युवतिवक्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ॥' इत्यादावित्य-
र्थः । अथवान्यत्रापि न्यूनतायामपीत्यर्थः । कोऽयं भूमिगतश्चन्द्र इत्यादावदिव्य-
वरूपन्यूनता प्रकाशनमूहनीयमिति भावः । ननूक्तोदाहरणेष्वयमिति विषयस्योपा-
दानात्कथमतिशयोक्तिरिति चेदत्राहुः । इदन्त्वस्य विषय विशेषणत्वेन विवक्षा-
यामतिशयोक्तिरेव । यदा तु विषय विशेषणत्वविवक्षा तदा रूपकमिति व्यवस्था ।
अतएव प्रकाशकृता दशमे रूपकातिशयोक्त्यादिसंसन्देहसंकरे 'नयनानन्ददायी-
न्दोर्बिम्बमेतत्प्रसीदति' इत्युदाहृतमिति ॥ ३६ ॥ एनां विभजते – यद्यप
हुतीति ॥ अप
-- यद्यप
ह्नुतीति ॥ अपह्नुतिगर्भवं पर्यस्तापह्नुतिगर्भत्वम् । सैव रूपकातिशयोक्तिरेव ।
तथाच सापह्नवत्वनिरपह्नवत्वभेदेन द्विविधाऽतिशयोक्तिरिति भावः ॥ मुक्तेति ॥
तान्यनुभवैकवेद्यानीमानि वस्तूनि ते इमे जनाः विकल्पयन्ति सदसद्वेति विक-
ल्पविषयाणि कुर्वन्ति येषां जनानां सा प्रक्रान्ता सुन्दरी दृक्पथे लोचनमार्गे
नास्तीत्यन्वयः । तादृश- सुन्दरीदर्शनशालिनस्तु विकल्पयन्तीति भावः । तानि
कानि वस्तूनि तत्राह । मुक्ता मौक्तिकं विद्रुमं प्रवालं चान्तरा अनयोर्मध्ये म
 

 
-
 
[^
]'यदापह्नुति'.