This page has not been fully proofread.

अपहुत्यलंकारः ११ ] अलंकार चन्द्रिकासहितः ।
 
अपहृत्यलंकारः ११
 
शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिहवः ।
 
२५
 
नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥ २६ ॥
वर्णनीये वस्तुनि तत्सदृशधर्मारोप फल कस्तदीयधर्मनिह्नवः कविमतिवि-
यन्त्रमे करज्जुसंबद्धघटमालारूपम् । भाषायां 'राहाट' इति प्रसिद्धम् ॥ कल्पि
तेति ॥ घटीयन्त्रसंबन्धिनोर्ज्येष्ठकनिष्ठयोः कोट्योरप्रसिद्धेरिति भावः ॥२४॥२५॥
इत्यलंकारचन्द्रिकायां स्मृतिभ्रान्तिसंदेहप्रकरणम् ॥ ८ ॥ ९ ॥ १० ॥
 
>
 
अथापह्नुतिः । तत्र तावदभेदप्रतिपत्तिनिरूपिताङ्गाङ्गित्वान्यतरवान्निषेधोऽपहु-
तिरित्यपह्नुतिसामान्यलक्षणम् । निषेधश्च नजादिसत्त्वे वाच्यः । क्वचित्तु तदभा-
वात्कैतवादिपदैः परमतत्वोपन्यासादिभिश्च व्यङ्ग्यः । तथा क्वचिदभेदप्रतिपत्ति-
समानाधिकरणः क्वचित्तु तव्यधिकरण इति विवेकः । एवमभेदः क्वचिदारोप्य-
माणः क्वचित्तु स्वाभाविकः । एवं तत्प्रतिपत्तिरपि क्वचिद्यञ्जनया प्रायशस्तु वा
च्यवृत्त्येति बोध्यम् । निषेधोऽपह्नुति रित्येतावदुक्तौ 'न द्यूतमेतत्कितव क्रीडनं
निशितैः शरैः' इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालंकारेऽतिव्याप्तिरतोऽभे-
दप्रतिपत्तिर्निरूपितेत्यादिविशेषणमुपात्तम् । तत्र हि युद्धप्रवृत्तं कितवं प्रति युद्धे
द्यूतत्वाभावो निर्ज्ञातोऽपि कीर्त्यमानो द्यूत एव तव प्रागल्भ्यं न तु युद्धे इत्युप-
हासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गम् तस्यास्तदुपन्यासं विनापि सिद्धत्वात् । ना-
प्यङ्गिभूतः । निर्ज्ञा तत्वेन तदुपायानपेक्षणादिति तद्वारणम् । अभेदप्रतिपत्तिनिरूपि-
तागित्वमात्रोक्तौ शुद्धापह्नुतिहेवपह्नुतिपर्यस्तापह्नुतिकैतवापह्नुतिष्वव्याप्तिः । तत्र
सर्वत्र 'नायं सुधांशुः' इत्यादेर्निषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन
तदङ्गतयाङ्गित्वाभावात् । अभेदप्रतिपत्तिनिरूपिताङ्गत्वमात्रोक्तौ च भ्रान्तापह्नुति-
च्छेकापह्नुत्योरव्याप्तिः । तयोर्भ्रान्तिशङ्कानिवारणरूपनिषेधस्य प्राधान्येनाभेदप्र-
तिपत्त्यङ्गत्वाभावात् । अतस्तदन्यतरवत्त्वनिवेशः । तदाहुः - 'साम्यायापहवो यत्र
सा विज्ञेया त्वपह्नुतिः । अपह्नवाय सादृश्यं यस्मिन्नेषाप्यपहुतिः ॥' इति । सर्व चै-
तत्तदुदाहरणव्याख्यानावसरे व्यक्तीभविष्यतीति न प्रपश्चितम् । एवं सामान्यल-
क्षणं मनसि निधाय शुद्धापह्नुत्यादींस्तद्भेदान्वक्तुमुपक्रमते-
शुद्धापह्नुतिरिति ॥
लक्षणं व्याचष्टे-वर्णनीय इति ॥ कविमतेर्विकासः स्फूर्तिशालिता । तथा
चोपमेय उपमानारोपफलक उपमेयधर्मवाभिमत निषेधः शुद्धापह्नुतिरिति लक्षण-
मिति भावः । अत्र चानुक्तनिमित्तत्वं कैतवादिपदाव्यङ्ग्यत्वं च निषेध विशेषणं
वोध्यम् । तेन हेत्वपहुतौ कैतवापतौ च नातिप्रसङ्गः । 'कान्तः किं नहि नूपुरः'
इति छेकाप हुतावुपमेयधर्मस्य कान्तत्वस्य निषेधसत्त्वादतिप्रसङ्गवारणायाद्यं वि
शेषणम् । तत्र हि न कान्तत्वनिषेधो नूपुरारोपार्थोऽपितु नूपुरारोप एव शङ्कि-
तकान्तत्वनिषेधार्थ इति तड्यावृत्तिः । पर्यस्यापह्नुतिवारणायोपमेयधर्मेत्युक्तम्,
तत्रोपमानधर्मस्यैव सुधांशुत्वादेर्निषेध इति नातिव्याप्तिरिति सर्व सुस्थम् ॥
 

 
-