This page has been fully proofread twice.

इयमौदार्यात्युक्तिः । शौर्यात्युक्तिर्यथा --
 
राजन्सप्ताप्यकूपारास्त्वत्प्रतापाग्निशोषिताः ।
[^१]पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः ॥
 
संपदत्युक्तावुदात्तालंकारः । शौर्यात्युक्तावत्युक्त्यलंकार इति भेदमाहुः ।
 
अनयोरनवद्याङ्गि स्तनयोजृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥
 
अल्पं निर्मितमाकाशमनालोच्येव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥
 
इत्यसदसदुक्तितारतम्येनातिशयात्युक्त्तयोर्भेदः ॥ १६३ ॥
 
---------------
 
निरुक्त्यलंकारः ९७
 
निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम् ।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ १६४ ॥
 
यथावा --
 
पुराकवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥ १६४ ॥
 
-----------------

 
[commentary]
 
समुद्राः ॥ आहुरिति ॥ स्वमते तु तथ्यत्वातथ्यत्वाभ्यां भेद इति भावः । अतथ्ये अद्भुतत्व- विशेषणस्य कृत्यं दर्शयति -- अनयोरित्यादि ॥ एतत्पद्यं 'योगेऽप्ययोगोऽसंबन्धातिशयोक्ति'- रित्यत्र प्रागुदाहृतम् ॥ असदुक्तितारतम्येनेति ॥ अनयोरित्यत्रासदुक्तिमात्रम् । अल्पमिति पद्ये त्वत्यन्तासदुक्तिरिति तारतम्येनेत्यर्थः । तथा चाद्भुतेति विशेषणादत्यन्तातथ्यरूपत्वलाभान्नातिशयोक्तावतिव्याप्तिरिति भावः । अतएवानयोरिति पद्यानन्तरं दण्डिनोक्तम् -- 'इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम्' इति । एवम् 'लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे यथा ॥' इत्युक्ता । अल्पं निर्मितमित्याद्युदाहृत्य इदमत्युक्तिरित्युक्तमिति च ॥ १६३ ॥ इत्यत्युक्त्यलंकारः ॥९६॥
 
निरुक्तिरिति लक्ष्यम् । योगवशान्नाम्नामर्थविशेषाभिधायिनामर्थान्तरोपवर्णनमिति लक्षणम् ॥ ईदृशैरिति ॥ चन्द्रं प्रति विरहिण्या उक्तिः । ईदृशैर्जनसंतापनरूपैः । दोषाया रात्रेः कर्ता दोषाणामाकरश्च ॥ पुरेति ॥ कनिष्ठिकाङ्गुलिविशेषः । अधिष्ठितः कालिदासो यस्यां सा अङ्गुलिविशेषरूपा । अर्थवती न विद्यते कविनाम यस्यां सेत्यन्वर्थनामवती ॥ १६४ ॥ इति निरुक्त्यलंकारः ॥ १७ ॥
 
[^१] 'त्वद्वैरिराजवनिता'.
 
कुव० १६