This page has been fully proofread once and needs a second look.

स्वभावोक्त्यलंकारः९३] अलंकारचन्द्रिकासहितः ।
 
बाले कच्चिन्न दृष्टो जरठवृपतिर्गोप एवास्य वेत्ता

लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः ॥
 

 
काक्कावा यथा-
--
 
असमालोच्य कोपस्ते नोचितोऽयमिंमि[^१]तीरिता ।
 

नैवोचितोऽयमिति तं ताडयामास मालया ॥

 
अत्र नैवोचित इति काकुस्वरविकारेणोचित एवेत्यर्थान्तरकल्पनम् ॥ १५९ ॥
 

 
----------------
 
स्वभावोक्त्यलंकारः ९३

 
स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम् ।

कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धक रुंर्णैरु[^२]दीक्ष्यते ॥ १६० ॥
 

 
यथावा-
my
 
१६३
 
--
 
तौ संमुखप्रचलितौ सविधे गुरूणां

मार्गप्रदानरभसस्खलितावधानौ ।

पार्श्वोपसर्पणमुभावपि भिन्नदिक्कं
 

कृत्वा मुहुर्मुहुरूपासरतां सलज्जम् ॥ १६० ॥
 
F
 

 
[commentary]
 
लक्ष्म्या वाक्यम् । वलेर्दैत्यस्य मत्रेखे यज्ञे इति वामनाभिप्रायं पार्वत्याः । भद्रे शो-
भने, ताण्डवं नृत्यमद्य क्व वर्तत इति लक्ष्मीप्रश्नस्योत्तरं । वृन्दावनस्यान्ते मध्ये इति
श्रीकृष्णाभिप्रायम् । मृगशिशुर्महादेवेन करे धृतः 'परशुमृगवराभीतिहस्तं प्रसन्नम्'
इति ध्यानश्रवणात् । इदं लक्ष्म्या वाक्यं । नैवेति पार्वत्याः । 'मृगः पशौ कुरङ्गे
च' इति विश्वः । कच्चिदिति प्रश्ने । जरठो जीर्णः वृषपतिवृषश्रेष्ठ इति हरवृषभाभि-
प्रायं लक्ष्मीवाक्यम् । गोपो गवां पालक इति कृष्णाभिप्रायमुत्तर मिति । अत्र
भिक्षादिपदानां परिवृत्तिसहत्वादर्थ श्लेषमूलत्वम् ॥ असमालोच्येति ॥ अविचा-
व्
र्येत्यर्थः । मालया पुष्पमालया । 'भिक्षुः क्वास्ति बलेर्मखे पशुपतिः क्वास्ते परं
गोकुले क्वास्ते पन्नगभूषणः सखि सदा शेते च शेषोपरि । मुग्धे मुञ्च विषादमे-
नमधुना नाहं प्रकृत्या चलास्मीत्येवं गिरिजासमुद्रतनयाहास्योद्गमः पातु वः ॥ '
अस्मिन्नपि पद्येऽयमेवालंकारः ॥ १५९ ॥ इति वक्रोक्त्यलंकारः ॥ ९२ ॥
 

 
स्वभावोक्तिरिति लक्ष्य निर्देशः । जात्यादिस्स्य जात्या दिसंबन्धिनः । आदिप-
देन क्रियादिपरिग्रहः । उत्तरङ्गाणि तरङ्गायमाणान्यक्षीणि येषां तैः ॥ ताविति ॥
तौ प्रक्रान्तौ वधूवरौ गुरूणां सविधे अन्योन्याभिमुखं प्रचलितौ परस्परस्य मार्ग-
प्रदाने यो रभसो वेगस्तेन स्खलितं भ्रष्टमवधानं सावधानत्वं ययोस्तादृशावुभावपि
भिन्नदिक्कं वामदक्षिणरूपदिक्संबन्धि परस्परपार्श्वभागोपसर्पणं मुहुर्मुहुः कृत्वा
सलज्जं यथा स्यात्तथोपसरतां उपसर्पणं चक्रतुरित्यर्थः । पूर्वोदाहरणे कुरङ्गजाति-

 
[^
] 'तीरितम्': .
[^
] 'रुदीक्षितम्'.