This page has been fully proofread twice.

पहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम् । सूक्ष्मपिहितालंकारयोरपि चेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च ।
 
नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः ।
इति मम संकेतभुवि ज्ञात्वा भावं तदाब्रवीदालीम् ॥
 
इत्यादिष्वपि सूक्ष्मालंकारः प्रसरति । अत्र श्लोके तावत्किमावयोः संकेतस्थानं भविष्यतीति प्रश्नाशयं सूचयति कामुके तदभिज्ञया विदग्धया तदा सखीं प्रति साकूतमुक्तमिति सूक्ष्मालंकारो भवति । यतोऽत्र बलाकाया मरकतपात्रप्रतिष्ठितशुक्त्युपमया तस्या निश्चलत्वेनाश्वस्तत्वं तेन तस्य प्रदेशस्य निर्जनत्वं तेन तदेवावयोः संकेतस्थानमिति कामुकं प्रति सूचनं लक्ष्यते । नचात्र ध्वनिराशङ्कनीयः । दूरे व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्वोक्त्यैवाविष्कृतत्वात् । एवं पिहितालंकारेऽप्युदाहार्यम् । इदं चान्यदत्रावधेयम् । यत्रासौ वेतसी पान्थेत्यादिषु गूढोत्तरसूक्ष्म- पिहितव्याजोक्त्युदाहरणेषु भावो न स्वोक्त्याविष्कृतः किन्तु
वस्तुसौन्दर्यबलाद्वक्तृबोद्धव्यविशेषविशेषिताद्गम्यः । तत्रैव वस्तुतो नालंकारत्वं, ध्वनिभावास्पदत्वात् । प्राचीनैः स्वोक्त्याविष्करणे सत्यलंकारास्पदतास्तीत्युदाहृतत्वादस्माभिरप्युदाहृतानि । शक्यं हि 'यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् । इति पृच्छन्तमध्वानं कामिन्याह ससूचनम् ॥' इत्याद्यर्थान्तरकल्पनया भावाविष्करणमित्यतः प्राक् लिखितोदाहरणेषु संकेतकालमनसं पुंस्त्वं तन्व्या व्यञ्जयन्ती भामा जुगूहेति भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥ १५३ ॥
 
------------
 
गूढोक्त्यलंकारः ८७
 
गूढोक्तिरन्यो[‌^१]द्देश्यं चेद्यदन्यं प्रति कथ्यते ।
वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥ १५४ ॥
 
यं प्रति किंचिद्वक्तव्यं तत्तटस्थैर्माज्ञायीति तदेव तदन्यं कंचित्प्रति श्लेषेणोच्यते चेत्सा गूढोक्तिः । वृषेत्याद्युदाहरणम् । परकलत्रं भुञ्जानं कामुकं
 
[commentary]
 
ज्यमानमनुरागमेनं हरिं प्रणमन्ती सती जुगूह गोपितवतीत्यन्वयः । लक्ष्यते व्यज्यते ॥ एवमिति ॥ सूक्ष्मालंकारवदुक्तिरूपव्यापारवर्णनमित्यर्थः । उदाहर्तव्यमिति ॥ यथा वक्त्रस्पन्दीति पद्य एव 'आलीं बालां सस्मितं प्राह मन्दं मुग्धाक्षिं त्वामद्य पश्यामि नाथम्' इत्युत्तरार्धनिर्माणे नाथमित्युक्त्या प्रकाशनमिति बोध्यम् ॥ वस्तुसौन्दर्येति ॥ वेतसीनिकुञ्जरूपवस्तुसौन्दर्येत्यर्थः । ध्वनिभावास्पदत्वाद्ध्वनित्वाश्रयत्वात् ॥ उपसंहरति -- अत इति ॥ येष्वित्यस्य भावाविष्करणमस्तीत्यनेनान्वयः ॥ १५३ ॥ इति व्याजोक्त्यलंकारः ॥ ८६ ॥
 
गूढोक्तिरिति॥ यद्यदन्योद्देश्यकं वाक्यं तत्तदन्यं प्रति कथ्यते चेद्गूढोक्तिरलं-
 
[‌^१] 'न्योद्देश्याशीर्यदन्यं'.