This page has been fully proofread twice.

आक्षेपालंकृतिश्चैव विरोधाभास एव च ।
विभावना विशेषोक्तिरसंभव उदाहृतः ॥ ६ ॥
 
असङ्गतिश्च विषमं समं चैव विचित्रकम् ।
अधिकालंकृतिश्चाल्पालंकृतिस्तदनन्तरम् ॥ ७ ॥
 
अन्योन्यं च विशेषश्च व्याघातालंकृतिस्ततः ।
हेतुमालैकावली च मालादीपकसाधकौ ॥ ८ ॥
 
यथासंख्यं च पर्यायः परिवृत्तिस्ततो मता ।
परिसंख्यालंकृतिः स्याद्विकल्पस्तदनन्तरम् ॥ ९ ॥
 
समुच्चयस्ततः प्रोक्तस्ततः कारकदीपकम् ।
समाधिः प्रत्यनीकं च काव्यार्थापत्तिरेव च ॥ १० ॥
 
काव्यलिङ्गं ततश्चार्थान्तरन्यास उदाहृतः ।
विकस्वरः स्यात्प्रौढोक्तिः संभावनमतः परम् ॥ ११ ॥
 
मिथ्याध्यवसितिश्चैव ललितं च प्रहर्षणम् ।
ततो विषादनोल्लासाववज्ञालंकृतिस्ततः ॥ १२ ॥
 
अनुज्ञा शैलमुद्रा च रत्नावल्यपि तद्गुणः ।
स्यात्पूर्वरूपालंकारोऽतद्गुणानुगुणावपि ॥ १३ ॥
 
मिलितं चैव सामान्यमुन्मीलितनिमीलितौ ।
उत्तरं सूक्ष्मपिहितं व्याजोक्तिस्तदनन्तरम् ॥ १४ ॥
 
गूढोक्तिर्विवृतोक्तिश्च युक्तिस्तोकोक्तिरेव च ।
छेकोक्तिश्चैव वक्रोक्तिः स्वभावोक्तिश्च भाविकम् ॥ १५ ॥
 
उदात्तं तत्तदात्युक्तिर्निरुक्तिस्तदनन्तरम् ।
प्रतिषेधो विधिर्हेतुरित्यलंकृतयः शतम् ॥ १६ ॥
 
इत्यलंकारानुक्रमणिका ।
 
इति श्रीजयदेवकविवरविरचिते चन्द्रालोके शब्दालंकारनिरूपणं नाम
 
पञ्चमो मयूखः ॥ ५॥
 
समाप्तोऽयं चन्द्रालोकः ।
 
-----------------