This page has been fully proofread once and needs a second look.

आक्षेपालंकृतिश्चैव विरोधाभास एव च ।

विभावना विशेषोक्तिरसंभव उदाहृतः ॥ ६ ॥

 
असङ्गतिश्च विषमं समं चैव विचित्रकम् ।

अधिकालंकृतिश्चाल्पालंकृतिस्तदनन्तरम् ॥ ७ ॥

 
अन्योन्यं च विशेषश्च व्याघातालंकृतिस्ततः ।

हेतुमालैकावली च मालादीपकसाधकौ ॥ ८ ॥

 
यथासंख्यं च पर्यायः परिवृत्तिस्ततो मता ।

परिसंख्यालंकृतिः स्याद्विकल्पस्तदनन्तरम् ॥ ९ ॥

 
समुच्चयस्ततः प्रोक्तस्ततः कारकदीपकम् ।

समाधिः प्रत्यनीकं च काव्यार्थापत्तिरेव च ॥ १० ॥

 
काव्यलिङ्गं ततश्चार्थान्तरन्यास उदाहृतः ।

विकस्वरः स्यात्प्रौढोक्तिः संभावनमतः परम् ॥ ११ ॥

 
मिथ्याध्यवसितिश्चैव ललितं च प्रहर्षणम् ।

ततो विषादनोल्लासाववशाज्ञालंकृतिस्ततः ॥ १२ ॥

 
अनुशाज्ञा शैलमुद्रा च रत्नावल्यपि तद्गुणः ।

स्यात्पूर्वरूपालंकारोऽतद्गुणानुगुणावपि ॥ १३ ॥

 
मिलितं चैव सामान्यमुन्मीलितनिमीलितौ ।

उत्तरं सूक्ष्मपिहितं व्याजोक्तिस्तदनन्तरम् ॥ १४ ॥

 
गूढोक्तिर्विवृतोक्तिश्च युक्तिस्तोकोक्तिरेव च ।

छेकोक्तिश्चैव वक्रोक्तिः स्वभावोक्तिश्च भाविकम् ॥ १५ ॥

 
उदात्तं तत्तदात्युक्तिर्निरुक्तिस्तदनन्तरम् ।

प्रतिषेधो विधिर्हेतुरित्यलंकृतयः शतम् ॥ १६ ॥

 
इत्यलंकारानुक्रमणिका ।
 

 
इति श्रीजयदेवकविवरविरचिते चन्द्रालोके शब्दालंकारनिरूपणं नाम

 
पञ्चमो मयूखः ॥ ५॥
 

 
समाप्तोऽयं चन्द्रालोकः ।
 

 
-----------------