This page has not been fully proofread.

पञ्चमो मयूख: ५
शब्दालंकारपरिसंख्यानम्-
॥ २ ॥
 
शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा ।
हारादिवदलंकारसंनिवेशो मनोहरः ॥ १ ॥
स्वरव्यञ्जनसंदोहव्यूहाः संदोहदोहदाः ।
गौर्जगज्जाग्रदुत्सेकाच्छेकानुप्रासभासुरा
आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्वचः ।
अमन्दानन्दसंदोह स्वच्छन्दस्यन्दमन्दिरम् ॥ ३ ॥
लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता ।
यत्र स्यान्न पुनः शत्रोर्गर्जितं तर्जितं जितम् ॥ ४ ॥
श्लोकस्यार्धे
तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा ।
 
तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥ ५ ॥
उपमेयोपमानादावर्थानुप्रास इष्यते ।
चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ ६ ॥
पुनरुक्तप्रतीकाशं पुनरुक्तार्थसंनिभम् ।
अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥ ७॥
आवृत्तवर्णस्तबकं स्तवकन्दाङ्करं कवेः ।
यमकं प्रथमाधुर्य माधुर्य वचसो विदुः ॥ ८ ॥
काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते ।
तेष्वाद्यमुच्यते श्लोकद्वयी सजनरञ्जिता ॥ ९ ॥
कामिनीव भवेत्खडलेखा चारुकरालिका ।
काश्मीरसेकरक्ताङ्गी शत्रुकण्ठान्तिकाचिका ॥ १० ॥
 
शब्दालंकारान्निरूप्यार्थालंकारमाह । तत्रैषामलंकाराणां
अनुक्रमणिका लिख्यते -
 
उपमानन्वयावादावुपमेयोपमानता ।
प्रतीपं रूपकं चैव परिणामस्ततो मतः ॥ १ ॥
उल्लेखः स्मृतिमङ्क्रान्तिमत्संदेहा अपह्नुतिः ।
उत्प्रेक्षातिशयोक्ती च ततः स्यात्तुल्ययोगिता ॥ २ ॥
दीपकालंकृतिश्चैव तत आवृत्तिदीपकम् ।
प्रतिवस्तूपमा चैव स्यादृष्टान्तो निदर्शना ॥ ३ ॥
व्यतिरेकः सहोक्तिश्च विनोक्तिस्तदनन्तरम् ।
समासोक्तिः परिकरस्तथा परिकराङ्कुरः ॥ ४ ॥
श्लेषो शेयोऽप्रस्तुतप्रशंसा च प्रस्तुताङ्कुरः ।
पर्यायोक्तं ततो व्याजस्तुतिः स्याद्याजनिन्दनम् ॥ ५ ॥