This page has been fully proofread twice.

पञ्चमो मयूख: ५
 
शब्दालंकारपरिसंख्यानम् --
 
शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा ।
हारादिवदलंकारसंनिवेशो मनोहरः ॥ १ ॥
 
स्वरव्यञ्जनसंदोहव्यूहाः संदोहदोहदाः ।
गौर्जगज्जाग्रदुत्सेकाच्छेकानुप्रासभासुरा ॥ २ ॥
 
आवृत्तवर्णसंपूर्णं वृत्त्यनुप्रासवद्वचः ।
अमन्दानन्दसंदोहस्वच्छन्दस्यन्दमन्दिरम् ॥ ३ ॥
 
लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता ।
यत्र स्यान्न पुनः शत्रोर्गर्जितं तर्जितं जितम् ॥ ४ ॥
 
श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा ।
तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥ ५ ॥
 
उपमेयोपमानादावर्थानुप्रास इष्यते ।
चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ ६ ॥
 
पुनरुक्तप्रतीकाशं पुनरुक्तार्थसंनिभम् ।
अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥ ७॥
 
आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः ।
यमकं प्रथमाधुर्यं माधुर्यं वचसो विदुः ॥ ८ ॥
 
काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते ।
तेष्वाद्यमुच्यते श्लोकद्वयी सज्जनरञ्जिता ॥ ९ ॥
 
कामिनीव भवेत्खड्गलेखा चारुकरालिका ।
काश्मीरसेकरक्ताङ्गी शत्रुकण्ठान्तिकाचिका ॥ १० ॥
 
शब्दालंकारान्निरूप्यार्थालंकारमाह । तत्रैषामलंकाराणां अनुक्रमणिका लिख्यते --
 
उपमानन्वयावादावुपमेयोपमानता ।
प्रतीपं रूपकं चैव परिणामस्ततो मतः ॥ १ ॥
 
उल्लेखः स्मृतिमद्भ्रान्तिमत्संदेहा अपह्नुतिः ।
उत्प्रेक्षातिशयोक्ती च ततः स्यात्तुल्ययोगिता ॥ २ ॥
 
दीपकालंकृतिश्चैव तत आवृत्तिदीपकम् ।
प्रतिवस्तूपमा चैव स्याद्दृष्टान्तो निदर्शना ॥ ३ ॥
 
व्यतिरेकः सहोक्तिश्च विनोक्तिस्तदनन्तरम् ।
समासोक्तिः परिकरस्तथा परिकराङ्कुरः ॥ ४ ॥
 
श्लेषो ज्ञेयोऽप्रस्तुतप्रशंसा च प्रस्तुताङ्कुरः ।
पर्यायोक्तं ततो व्याजस्तुतिः स्याद्व्याजनिन्दनम् ॥ ५ ॥