This page has been fully proofread once and needs a second look.

पञ्चमो मयूख: ५

 
शब्दालंकारपरिसंख्यानम् -
॥ २ ॥
 
-
 
शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा ।

हारादिवदलंकारसंनिवेशो मनोहरः ॥ १ ॥

 
स्वरव्यञ्जनसंदोहव्यूहाः संदोहदोहदाः ।

गौर्जगज्जाग्रदुत्सेकाच्छेकानुप्रासभासुरा
॥ २ ॥
 
आवृत्तवर्णसंपूर्णं वृत्त्यनुप्रासवद्वचः ।

अमन्दानन्दसंदोह स्वच्छन्दस्यन्दमन्दिरम् ॥ ३ ॥

 
लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता ।

यत्र स्यान्न पुनः शत्रोर्गर्जितं तर्जितं जितम् ॥ ४ ॥

 
श्लोकस्यार्धे
तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा ।
 

तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥ ५ ॥

 
उपमेयोपमानादावर्थानुप्रास इष्यते ।

चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ ६ ॥

 
पुनरुक्तप्रतीकाशं पुनरुक्तार्थसंनिभम् ।

अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥ ७॥

 
आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः ।

यमकं प्रथमाधुर्यं माधुर्यं वचसो विदुः ॥ ८ ॥

 
काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते ।

तेष्वाद्यमुच्यते श्लोकद्वयी सज्जनरञ्जिता ॥ ९ ॥

 
कामिनीव भवेत्खड्गलेखा चारुकरालिका ।

काश्मीरसेकरक्ताङ्गी शत्रुकण्ठान्तिकाचिका ॥ १० ॥
 

 
शब्दालंकारान्निरूप्यार्थालंकारमाह । तत्रैषामलंकाराणां
अनुक्रमणिका लिख्यते -
 
-
 
उपमानन्वयावादावुपमेयोपमानता ।

प्रतीपं रूपकं चैव परिणामस्ततो मतः ॥ १ ॥

 
उल्लेखः स्मृतिमङ्क्द्भ्रान्तिमत्संदेहा अपह्नुतिः ।

उत्प्रेक्षातिशयोक्ती च ततः स्यात्तुल्ययोगिता ॥ २ ॥

 
दीपकालंकृतिश्चैव तत आवृत्तिदीपकम् ।

प्रतिवस्तूपमा चैव स्याद्दृष्टान्तो निदर्शना ॥ ३ ॥

 
व्यतिरेकः सहोक्तिश्च विनोक्तिस्तदनन्तरम् ।

समासोक्तिः परिकरस्तथा परिकराङ्कुरः ॥ ४ ॥

 
श्लेषो शेज्ञेयोऽप्रस्तुतप्रशंसा च प्रस्तुताङ्कुरः ।

पर्यायोक्तं ततो व्याजस्तुतिः स्याद्व्याजनिन्दनम् ॥ ५ ॥