This page has been fully proofread twice.

यत्र कस्यचिद्गुणेनान्यस्य गुणो दोषेण दोषो गुणेन दोषो दोषेण गुणो वा वर्ण्यते स उल्लासः । द्वितीयार्धमाद्यस्योदाहरणम् । तत्र पतिव्रतामहिमगुणेन तदीयस्नानतो गङ्गायाः पावनत्वगुणो वर्णितः । द्वितीयश्लोके द्वितीयस्योदाहरणम् । तत्र राज्ञो धाटीषु वने पलायमानानामरातियोषितां पादयोर्धावनपरिपन्थिमार्दवदोषेण तयोः काठिन्यमसृष्ट्वा व्यर्थं कुचयोस्तत्सृष्टवतो धातुर्निन्द्यत्वदोषो वर्णितः । तृतीयश्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्र सज्जनमहिमगुणेन धनस्य, तदनाश्रयणं दोषत्वेन राज्ञः, क्रौर्यदोषेण तत्सेवकानां वधं विना विनिर्गमनं गुणत्वेन वर्णितम् ॥
 
अनेनैव क्रमेणोदाहरणान्तराणि ।
 
यदयं रथसंक्षोभादंसेनांसो निपीडितः ।
क:कः कृती मदङ्गेषु शेषमङ्गं भुवो भरः ॥
 
अत्र नायिकासौन्दर्यगुणेन तदंसनिपीडितस्य स्वांसस्य कृतित्वगुणो वर्णितः ॥
 
लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां
दुर्वंशैः परुषैरसारहृदयैराक्रान्तमेतद्वनम् ।
ते ह्यन्योन्यनिघर्षजात दहनज्वालावलीसंकुला
न स्वान्येव कुलानि केवलम[^१]हो सर्वं दहेयुर्वनम् ॥
 
अत्र वेणूनां परस्परसंघर्षणसंजातदहनसंकुलत्वदोषेण वननाशरूपदोषो वर्णितः ।
 
दानार्थिनो मधुकरा यदि कर्णतालै-
र्दूरीकृताः करिवरेण मदान्धबुद्ध्या ।
तस्यैव गण्डयुगमण्डनहानिरेषा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥
 
अत्र भ्रमराणामलंकरणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोषत्वेन वर्णितः ।
 
आघ्रातं परिचुम्बितं परिमुहुर्लीढं पुनश्चर्वितं
त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः ।
हे सद्रत्न तवैतदेव कुशलं यद्वानरेणादरा-
दन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना ॥
 
[commentary]
 
भूपालसेवकानामयमेव लाभो यदि वधो न भवतीत्यन्वयः ॥ यदयमिति ॥ रथस्य संक्षोभाच्चलनाद्यदयमंसोंऽसेनार्थाद्दयिताया निपीडितः संघृष्टो ममाङ्गेषु मध्ये स एवैकः कृती कुशलः । अवशिष्टमङ्गं भूमेभीरमित्यर्थः । दुर्वंशैर्दुष्टवेणुभिर्दुष्कुलैश्चेत्यादिः श्लेषो बोध्यः । वननाशरूपो वनसंबन्धिनाशरूपः । वनस्येति युक्ततरः पाठः । तत्प्रतिक्षेपो भ्रमरनिरासो गजस्य दोषत्वेनेति संबन्धः ॥ आघ्रातमिति ॥ मुहुः परिलीढमास्वादितम् । नीरसेन मनसा करणभूतेन । वानरेण
 
[^१] 'मिदं सर्वं'.