This page has been fully proofread once and needs a second look.

१४२
 
कुवलयानन्दः । [
यत्र कस्यचिद्गुणेनान्यस्य गुणो दोषेण दोषो गुणेन दोषो दोषेण गुणो वा वर्ण्यते स उल्लासालंकारः ६९
 
यत्र कस्यचिद्गुणेनान्यस्य गुणो दोषेण दोपो गुणेन दोषो दोषेण गुणो वा
वर्ण्यते स उल्लास:
सः । द्वितीयार्धमाद्यस्योदाहरणम् । तत्र पतिव्रतामहिमगुणेन
तदीयस्त्रानानतो गङ्गायाः पावनत्वगुणो वर्णितः । द्वितीयश्लोके द्वितीयस्योदा-
हरणम् । तत्र राज्ञो धाटीपुषु वने पलायमानानामरातियोपिषितां पादयोर्धाव-
नपरिपन्थिमार्दवदोपेषेण तयोः काठिन्यमामसृष्ट्वा व्यर्थं कुचयोस्तत्सृष्टवतो धातु-
र्निन्द्यत्वदोषो वर्णितः । तृतीयश्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्र सज्जन-
महिमगुणेन धनस्य, तदनाश्रयणं दोषत्वेन राज्ञः, क्रौर्यदोषेण तत्सेवकानां वधं
विना विनिर्गमनं गुणत्वेन वर्णितम् ॥
 

 
अनेनैव क्रमेणोदाहरणान्तराणि ।
 

 
यदयं रथसंक्षोभादंसेनांसो निपीडितः ।

एक: कृती मदङ्गेषु शेषमङ्गं भुवो भरः ॥
 

 
अत्र नायिकासौन्दर्यगुणेन तदंसनिपीडितस्य स्वांसस्य कृतित्वगुणो
वर्णितः ॥
 

 
लोकानन्दन चन्दनद्रुम सखे नास्मिन्वने स्थीयतां

दुर्वंशैः परुपैषैरसारहृदयैराक्रान्तमेतद्वनम् ।

ते ह्यन्योन्य निघर्जात दहनज्वालावली संकुला

न स्वान्येव कुलानि केवलम[^१]हो सर्वं दहेयुर्वनम् ॥

 
अत्र वेणूनां परस्परसंघर्षणसंजातदहन संकुलत्वदोषेण वननाशरूपदोषो
वर्णितः ।
 

 
दानार्थिनो मधुकरा यदि कर्णतालै-

र्
दूरीकृताः करिवरेण मदान्धबुद्ध्या ।

तस्यैव गण्डयुगमण्डनहानिरेपा
 
षा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥
 

 
अत्र भ्रमराणामलंकरणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोत्वेन वर्णितः ।

 
घाघ्रातं परिचुम्बितं परिमुहुर्लीढं पुनश्चर्वितं
 

त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः ।

हे सद्गलरत्न तवैतदेव कुशलं यद्वानरेणादरा-

दन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना ॥
 

 
[commentary]
 
भूपालसेवकानामयमेव लाभो यदि वधो न भवतीत्यन्वयः ॥ यदयमिति ॥
रथस्य संक्षोभाञ्च्चलनाद्यदयमंसोंऽसेनार्थाद्दयिताया निपीडितः संघृष्टो ममाङ्गेषु मध्ये
स एवैकः कृती कुशलः । अवशिष्टमङ्गं भूमेभीरमित्यर्थः । दुर्वंशैर्दुष्टवेणुभिर्दुष्कुलैश्चे-
त्यादिः श्लेषो वोबोध्यः । वननाशरूपो वनसंबन्धिनाशरूपः । वनस्येति युक्ततरः
पाठः । तत्प्रतिक्षेपो भ्रमरनिरासो गजस्य दोषत्वेनेति संबन्धः ॥ आघ्रातमि-
ति ॥ मुहुः परिलीढमाखास्वादितम् । नीरसेन मनसा करणभूतेन । वानरेण
 

 
[^
] 'मिदं सर्वं'.