This page has been fully proofread once and needs a second look.

भवन्तमथवा दोषं नयत्यत्याज्यतामसौ ।

मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः ॥ ४२ ॥

 
अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ।

तव दुग्धाब्धिसंभूते कथं जाता कलङ्किता ॥ ४३ ॥

 
कवीनां समयाद्विद्याविरुद्धो दोषतां गतः ।

दधार गौरी हृदये देवं हि मकराङ्कितम् ॥ ४४ ॥

 
अत्र श्लेषोदयात्रैन्नैव त्याज्यं हीति निरर्थकम् ।
 

 
इति श्रीजय देव कविवरविरचिते चन्द्रालोके दोषनिरूपणो नाम द्वितीयो मयूखः ॥
 

 
---------------
 
तृतीयो मयूख: ३
 

 
अथ लक्षणानि -
 
-
 
॥ ४ ॥
 
-
 
अन्त्याक्षरा विचित्रार्थख्यातिरक्षरसंहतिः ।

उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ॥ १ ॥

 
शोभाख्यातोऽपि यद्दोषो गुणकीर्त्या निषिध्यते ।

मुधा निन्दति संसारं कंसारिर्यत्र पूज्यते ॥ २ ॥

 
अभिमानो विचारश्चेदूहितार्थनिषेधकृत् ।

इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥ ३॥

 
हन्तुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम् ।

नेन्दुर्नार्कोऽय मौर्वाग्निः सागरादुत्थितो दहन्
॥ ४ ॥
 
प्रतिषेधः प्रसिद्धानां कारणानामनादरः ।

न युद्धे न भ्रुवोः स्पन्दे नैव धीरा निवारिताः ॥ ५ ॥

 
निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् ।

ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ ६ ॥

 
स्यान्मिथ्याध्यवसायश्वेचेदसती साध्यसाधने ।

चन्द्रांशुसूत्रग्रथितां नभः पुष्पस्रजं वह ॥ ७ ॥

 
सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये ।

युवामेवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥ ८ ॥

 
युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।

नवस्त्वं नीरदः कोऽपि स्वर्ण[‍^१]स्वर्णं वर्षसि यन्मुहुः ॥ ९ ॥

 
कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथवा ।

असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १० ॥
 

 
[‍^
] अत्र स्वर्णपदेन कनकं पक्षे सुष्टुठु अर्णः उदकम् ।