This page has not been fully proofread.

१२०
नयः
 
यथावा-
कुवलयानन्दः । [ पर्यायालंकारः ५१
 
यथासंख्यालंकारः ५०
यथासंख्यं क्रमेणैव ऋमिकाणां समन्वयः ।
शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जय ॥ १०९ ॥
 
शरणं किं प्रपन्नानि विषवन्मारयन्ति वा ।
न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥
अमुं क्रमालंकार इति केचिद्याजद्दुः ॥ १०९ ॥
 
पर्यायालंकारः ५१
 
पर्यायो यदि पर्यायेणैकस्याने संश्रयः ।
 
पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥ ११० ॥
 
अत्रैकस्य कामिनीवदनसादृश्यस्य क्रमेण पद्मचन्द्ररूपानेकाधारसंश्रयणं
पर्यायः । यद्यपि पद्मसंश्रयणं कण्ठतो नोक्तं तथापि पद्मं मुक्त्वेति तत्परित्या-
गोक्त्या प्राक् तत्संश्रयाक्षेपेण पर्यायनिर्वाहः । अतएव -
'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः
 
-
 
पयां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् ।
धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्रं
 
त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥'
 
-
 
सुन्दरं त्वत्कीर्तेः कर्णभूषणं नीलोत्पलं विभातीत्यन्वयः । तूलः कार्पासः ।
प्रकृतार्थाशायां प्रकृतार्थरूपायामाशायाम् ॥ १०८ ॥ इति सारालंकारः ॥ ४९ ॥
यथासंख्यमिति ॥ क्रमिकाणां क्रमेणोक्तानां पदार्थानां तेनैव क्रमेणान्वयो
यथासंख्यंनामालंकारः ॥ शरणमिति ॥ कृपणेन धनानि यत् त्यज्यन्ते
तरिक तानि शरणं प्रपन्नानि, यच न भुज्यन्ते तकिं विषवन्मारयन्तीति
क्रमेणान्वयः । केचिद्वामनादयः ॥ १०९ ॥ इति यथासंख्यालंकारः ॥ ५० ॥
पर्याय इति ॥ पर्यायेण क्रमेण । अनेक संश्रयोऽनेकाश्रितत्वम् । तदुक्तम्-
'एवं क्रमेणानेकस्मिन्पर्यायः' इति ॥ पद्ममिति ॥ रात्रौ पद्मसंकोचात्त्यागः ।
अतएव त्यागेन पूर्वसंश्रयणाक्षेपादेव ॥ श्रोणीति ॥ जघनबन्धस्तनुतां कृशतां
त्यजति । मध्यभागस्तां सेवते आश्रयति । वक्षःस्थलं कुचसचिवतां कुचसहितत्वं
धत्ते । वक्रं त्वद्वितीयम् । अत्र पूर्व वक्षसोऽद्वितीयत्वावगमात्पर्यायसंभवी ज्ञेयः ।
अद्वितीयत्वं द्वितीयरहितत्वमनुपमत्वं चैकत्वेनाध्यवसितम् । एवं चोदाहरणद्व-
येपि पूर्वाधारसमाश्रयणं गम्यमुत्तराधारसमाश्रयणं शाब्दमिति । सर्वत्र सर्वा
१ 'द्व्यवजहु:'. २ ' वदनप्रभा'.