This page has not been fully proofread.

विशेषालकारः ४४] अलकारचान्द्रकासाहतः ।
 
खावलोकनमभिलपतः पथिकस्य धारातनूकरणतश्चिरं पानीयपानानुवृत्तिसं-
पादनेनोपकारः कृतः । अत्रोभयोर्व्यापाराभ्यां स्वस्त्रोपकारसद्भावेऽपि परस्प-
रोपकारोऽपि न निवार्यते ॥ ९८ ॥
 
विशेषालंकारः ४४
 
विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् ।
गतेऽपि सूर्ये दीपस्थास्तमच्छिन्दन्ति तत्कराः ॥ ९९ ॥
 
यथावा-
११५
 
-
 
कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥
 
अत्राद्ये सूर्यस्य प्रसिद्धाधारस्याभावेऽपि तत्कराणामन्यत्रा वस्थिति रुक्ता ।
द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यत्रावस्थिति-
रुक्ता । कचित्प्रसिद्धाधाररहितानामाधारान्तरनिर्देशं विनैवाप्रलयमवस्थिते-
वर्णनं दृश्यते । यथावा-
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येपाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥
अत्र कवीनामभावेऽपि तद्विरामाधारान्तरनिर्देशं विनैवाप्रलयमवस्थिति
वर्णिता ॥ ९९ ॥
 
विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते ।
अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥ १०० ॥
 
अत एवेशस्थल एव । 'निजतनुखच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभि-
नवोद्दण्डपादो भवान्या' इत्यत्राभवन्मतयोगत्वं दूषणमुदाहृतं मम्मटभः काव्य-
प्रकाशिकायाम् । अन्यत्र तु न स्वविशेष्यगामित्वनियमः । वाश्रितानां विप्राणा-
मयं पालकः स्वाज्ञाकारिणां भृत्यानामयं कल्पवृक्ष इत्यादौ व्यभिचारात् । नचैवं
स्वदाररतानां विप्राणामहं भक्त इत्यत्र मदीयदाररतानामिति प्रतीतिः स्यादिति
वाच्यम् । तात्पर्यस्य नियामकत्वेनापत्त्यभावादिति ॥९८ ॥ इत्यन्योन्यालंकारः ४३
 
-
 
विशेष इति ॥ ख्यातं प्रसिद्धम् । तदुक्तम् – 'विना प्रसिद्धमाधारमाधेयस्य
त्र्यवस्थितिः' इति । छिन्दन्ति नाशयन्ति । तत्कराः सूर्यकिरणाः । रात्रावादित्य-
या नौ प्रवेशश्रवणाद्दीपस्थत्वम् ॥ कमलमिति ॥ अत्र कमलत्वादिना मुखादेर-
व्यवसानं बोध्यम् । कुवलये नेत्रे । एतानि कमलकुवलयानि कनकलतारूपायां
कामिन्याम् । सा च कनकलतिका च । निर्देशः कथनम् । आप्रलयं प्रलयपर्य-
तम् ॥ दिवमिति ॥ दिवमुपयातानामपि येषामनल्पगुणगणयुक्ता गिरः आ-
कल्पं कल्पपर्यन्तं जगन्ति भुवनानि रमयन्तीत्यन्वयः ॥ ९९ ॥ प्रभेदान्तरमाह -
 
---
 
-