This page has been fully proofread once and needs a second look.


 
अर्थे विदधदित्यादौ दधदाद्यमवाचकम् ।

धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ॥ ७ ॥

 
अश्लीलं त्रिविधं व्रीडा जुगुप्साऽमङ्गलात्मना ।

आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ ८ ॥

 
स्याद्व्यर्थमिह संदिग्धं नद्यां यान्ति पतत्रिणः ।

स्यादप्रतीतं शास्त्रैकगम्यं वीतानुमादिवत् ॥ ९ ॥

 
शिथिलं शयने लिल्ये मञ्च्चित्तं ते शशिश्रियि ।

मस्तपृष्ठकटीलोष्ठगल्लादि ग्राम्यमुच्यते ॥ १० ॥

 
नेयार्थं लक्षणात्यन्तप्रसरादमनोहरम् ।

हिमांशोर्हारधिक्कारजागरे यामिकाः कराः ॥ ११ ॥

 
क्लिष्टमर्थो यदीयोऽर्थश्रेणितः श्रेणिमृच्छति ।

हरिप्रियापितृवारिप्रवाहप्रतिमं वचः ॥ १२ ॥
 

 
अविमृष्टविधेयांशः समासपिहिते विधौ ।

विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥ १३ ॥

 
अपराधीन इत्यादि विरुद्धमतिकृन्मतम् ।

अन्य सङ्गतमुत्तुङ्गहारशोभिपयोधरा ॥ १४ ॥

 
रथाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः ।

न मामङ्गद जानासि रावणं रणदारुणम् ॥ १५ ॥

 
यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा ।

कुसंधिः पटवागच्छ विसंधिर्नृपती इमौ ॥ १६ ॥

 
हतवृत्तमनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् ।

विशाललोचने पश्याम्बरं तारातरङ्गितम् ॥ १७ ॥

 
नूनं त्वत्खड्गसंभूतं यशःपुष्पं नभस्तलम् ।

अधिकं भवतः शत्रून्दशत्यसिलताफणी ॥ १८ ॥

 
कथितं पुनरुक्ता वाक्छायाब्जश्यामलोचना ।

विकृतं दूरविकृतैरैयरुः कुञ्जराः पुरम् ॥ १९ ॥

 
पतत्प्रकर्षहीनानुप्रासादित्वे यथोत्तरम् ।

गम्भीरारम्भदम्भोलिपाणिरेष समागतः ॥ २० ॥

 
समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् ।

नेत्रानन्दी तुषारांशुरेत्यम्बुनिधिबान्धवः ॥ २१ ॥

 
अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् ।

मेघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥ २२ ॥

 
अभवन्मतयोगः स्यान्न चेदमभितोऽन्वयः ।

येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ २३ ॥

 
स एष लङ्कालंकारं रावणं हन्तुमुद्यतः ।