This page has not been fully proofread.

व्याजस्तुत्यलंकारः ३० ] अलंकारचन्द्रिकासहितः ।
 
धन्याः खलु वने वाताः काह्लाराः सुखशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥
 
९३
 
अत्र वाता धन्या इत्य प्रस्तुतार्थादहमधन्य इति वैधम्र्येण प्रस्तुतोऽर्थः
प्रतीयत इति व्युत्पादितम् । इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति
दण्डी । यदाह -
 
'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः ।
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥
अर्थैरयत्वसुलभैर्जलदर्भाङ्कुरादिभिः ।
सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥' इति ।
 
वस्तुतस्त्वत्र व्याजस्तुतिरित्येव युक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तु-
तप्रशंसातो वैचित्र्यविशेषसद्भावात् । अन्यथा प्रसिद्धव्याजस्तुत्युदाहरणेष्व-
प्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुति निन्दे गम्येते इत्येतावता व्याज-
स्तुतिमात्रमप्रस्तुत प्रशंसा स्यात् । एवंचानया प्रक्रियया यत्रान्यगतस्तुतिवि-
वक्षयान्यस्तुतिः क्रियते तत्रापि व्याजस्तुतिरेव । अन्यस्तुतिव्याजेन तदन्य
स्तुतिरित्यर्थानुगमसद्भावात् । यथा -
 
-
 
शिखरिणि कनु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥
 
अत्र शुकशावकस्तुत्या नायिकाधरसौभाग्यातिशयस्तुतिय॑ज्यते ॥ ७१ ॥
 
क्षुधासमये खादसि भक्षयसि । निद्राया आगमे च निद्रां प्राप्नोषि । तत्तस्मात्कुत्र
तीर्थे किं नाम तपस्तप्तं तद्ब्रूहीत्यन्वयः ॥ निर्विण्णस्य खिन्नस्य । तेन हीत्यस्य
इति व्युत्पादित मित्यग्रेतनेनान्वयः ॥ धन्या इति ॥ कहारं जलपुष्पविशेषः त
त्संबन्धिनः काहाराः । सुखयन्तीति सुखाश्च ते शीतलाश्चेत्यर्थः ॥ अप्रस्तुतेति ॥
अप्रकाण्डे अप्रस्तावे । तथा चाप्रस्तुता चासौ प्रशंसा चेति व्युत्पत्तिरिति भावः ।
न परसेविनोऽपरसेविनः । प्रशस्यते स्तूयते । मतद्वयेऽप्यस्वरसबीजं दर्शयति-
वस्तुतस्त्विति ॥ अभिव्यक्तिरिति ॥ योऽप्रस्तुत प्रशंसातो वैचित्र्यस्य
विषय आलम्बनभूतो विशेष इत्यन्वयः । अन्यथा ततो वैचित्र्येऽपि तदन्त-
भवानीकारे ॥ एवंचेति ॥ अन्यगतस्तुति निन्दाभ्यामन्यगत निन्दास्तुत्यभि-
व्यक्तयोर्व्याजस्तुतित्व सिद्धौ चेत्यर्थः । प्रक्रियया प्रकारेण ॥ शिखरिणीति ॥
नायिकां प्रति नायकस्योक्तिः । हे तरुणि, असौ शुकबालकः । नाम वितर्के ।
कनु कस्मिञ्शखरिणि पर्वते कियत्कालं चिरं किमभिधानं किंनामकं तपः
अकरोद्येन हेतुना तवाधरवत्पाटलं रक्तवर्ण बिम्बफलं दशतीत्यन्वयः ॥ ७१ ॥
इति व्याजस्तुतिप्रकरणम् ॥ ३० ॥
 
कुव० १०
 
co